________________
आगम
(१२)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम [३१]
उपांगसूत्र-१ (मूलं+वृत्ति:)
मूलं [... ३१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
“औपपातिक”
-
भद्दासण कलस मच्छ दप्पण, तयाऽणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छतपडागा सचामरा दंसणरहअआलोअदरसणिज्जा वाउयविजयवेजयंती कस्सिआ गगणतलमणु लिहती पुरओ अहाणुपुब्बीए संपडिआ, तथाऽर्णतरं च णं वेरुलियाभिसंतविमलदंडं पलंबकोरंटमल्लदा मोव सोभियं चंदमंडलणिभं समूसिअ - विमल आयवत्तपवरं सीहासणं वरमणिरथणपादपीढं सपाउआजोयसमा उतं बहुकिंकरकम्मकरपुरिसपायसपरिक्खित्तं पुरओ अहाणुपुब्बीए संपद्वियं । तयाऽणंतरं बहवे लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा चाम|ग्गाहा पासरगाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कुंलग्गाहा हडप्फरगाहा पुरओ अहाणुपुच्चीए संपट्टि । तयाऽणंतरं बहवे डंडिणो मुंडिणो सिहंडिणो जडिणो पिंछिणो हासकरा डमरकरा चाटुकरा बाकरा कंम्पकरा दबकरा को कुआ किट्टिकरा वार्यता गायंता हसता पणचंता भात साता रक्खता आलोअं च करेमाणा जयसिदं पजमाणा पुरओ अहाणुपुथ्वीप संपडिआ ।
Education Internationa
'पुण्णकलसभिंगारे 'ति जलपरिपूणों घटभृङ्गारावित्यर्थः । 'दिवा य छत्तपडागा' दिव्बेव दिव्या-शोभना सा च छत्रेण सह पताका छत्रपताका, 'सच्चामर'त्ति चामरयुक्ता, 'दंसणरइय आलोयदरसणिज्जा' दर्शने-राज्ञो दृष्टिमार्गे रचिता-विहिता दर्श नरचिता दर्शने वा सति रतिदा- सुखप्रदा दर्शन- रतिदा आलोकं दृष्टिपथं यावदृश्यते अत्युच्चैस्त्वेन या सा आलोकदर्शनया ततः कर्मधारयः, 'वाउजू यविजयवेजयंती' वातेनोद्धृता-उत्कम्पिता विजयसूचिका वैजयन्ती पार्श्वतो लघुपताकिकाद्वययुतः पताकाविशेष एव 'उस्सिय'त्ति उत्सृता-ऊर्ध्वकृता 'सपाउयाजोयस माउत्तं'ति स्वः स्वकीयो राजसत्क इत्यर्थो यः
For Pasta Use Only
कोणिक-राज्ञः भगवत् महावीरस्य वन्दनार्थे गमन-यात्रायाः विशद वर्णनं
~ 140~