________________
आगम
(१२)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
[२२]
“औपपातिक”
-
मूलं [... २२]
मुनि दीपरत्नसागरेण संकलित ........आगमसूत्र [१२], उपांग सूत्र [१] "औपपातिक" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Eucation intervational
उपांगसूत्र-१ (मूलं+वृत्ति:)
महर्द्धयो विशिष्टविमानपरिवारादियोगात्. 'महज्जुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महावल'त्ति विशि ष्टशारीरप्रमाणाः 'महायस'त्ति महायशसो- विशिष्टकीर्तयः 'महासोक्ख' त्ति महासौख्या: 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः' इह कटकानि - कङ्कणानि त्रुटिका- चाहुरक्षकाः । 'अंगयकुंड लमट्टगंड कण्णपीढधारी' अङ्गदानि - बाह्राभरणविशेषान् कुण्डलानि च कर्णाभरणविशेषान् मृष्टगण्डानि चउल्लिखित कपोलानि कर्णपीठकानि कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'विचित्तहत्याभरण'त्ति व्यक्त, 'विचित्त मालामउलियमउडा' विचित्रा मालाः- कुसुमस्रजो येषां मोठी च-मस्तके मुकटं-किरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरं माल्यानि-पुष्पाणि बोन्दि:- शरीरं प्रलम्बो झुम्बनकं वनमाला - आभरणविशेषः प्रलम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति ।
दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाए (घयणे ) णं दिव्वेणं संठाणेणं दिव्वाए इहीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्बाए अबीए दिव्वेणं तेएणं दिव्वाए बेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतिअं आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करे २ त्ता वंदति णर्मसंति वंदिता णमंसित्ता चासणे णाइदूरे सुस्समाणा णर्मसमाणा अभिमुहा विणएणं पंजलिङडा पज्जुवासंति ॥ ( सू० २२ ) ।। दिवेणं' देवोचितेन प्रधानेनेत्यर्थः, 'संघाए (घयणे) 'ति संहननेन वज्रऋषभनाराचेनेत्यर्थः, 'संठाणेणं'ति समचतुरस्रलक्ष
भगवत् महावीरस्य वन्दनार्थे आगताः असुर-देवानाम् वर्णनं
For Penal Use Only
~ 102~