________________
आगम
(१०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[-]
श्रुतस्कन्ध: [-]
मूलं [-]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र [१०] “प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्र.व्या. १
Jain Educator
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
अध्ययनं [-]
७०%%15649649645964964955
॥ अर्हम् ॥
चान्द्रकुलीन श्रीमदभयदेवाचार्यदृब्धव्याख्यायुतम् ।
श्रीप्रश्नव्याकरणदशासूत्रम् ।
श्रीवर्द्धमानमानम्य, व्याख्या काचिद् विधीयते । प्रश्नव्याकरणाङ्गस्य, वृद्धन्यायानुसारतः ॥ १ ॥ अज्ञा वयं शास्त्रमिदं गभीरं, प्रायोऽस्य कूटानि च पुस्तकानि ।
सूत्रं व्यवस्थाप्यमतो विमृश्य, व्याख्यानकल्पादित एव नैव ॥ २ ॥
अथ प्रश्नव्याकरणाख्यं दशमाङ्कं व्याख्यायते-अथ कोऽस्याभिधानस्यार्थः ?, उच्यते, प्रश्ना:- अङ्गुष्टादिप्रश्न
| विद्यास्ता व्याक्रियन्ते-अभिधीयन्तेऽस्मिन्निति प्रश्नव्याकरणं, कचित् 'प्रश्नव्याकरणदशा' इति दृश्यते, तत्र
१ मडुकादितो व्याख्यानरचनायाः नैव सूत्रं व्यवस्थाप्यं किं तु विमृश्य व्यवस्थाप्यमित्यर्थः,
प्रथमे श्रुतस्कन्धे प्रथम अध्ययनं "प्राणातिपात" आरभ्यते
For Parts Only
अत्र प्रथम श्रुतस्कंध : आरभ्यते
~4~