________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [१] ----------------------- मूलं [४...] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
शेषः सा च कूटेन या स्थाप्यते चित्रकादिग्रहणार्थ छेलिका-अजा सा कूटच्छेलिका सा च, अथवा कूटमृगादिग्रहणयनं छेलिका चेति द्वन्दूस्ता हस्ते येषां ते तथा, 'दीविय'त्ति कचित्पाठस्तत्र द्वीपिकेन-चित्रकेण| चरन्तीति द्वीपिका इति तत उत्तरपदेन द्वन्द्वः, अयमालापकः कचित्कथञ्चिदू दृश्यते, नवरं गमकपक्षमाश्रित्य व्याख्यातः, हरिकेशा:-चाण्डालविशेषाः कुणिकाच-सेवकविशेषाः कचित् 'साउणिय'त्ति पाठः तत्र शकुनेन चरन्ति शाकुनिका इति, 'विदंसगाः विदंशंतीति विदंशकाः-श्येनादयः पाशाश्च-शकुनिबन्धनविशेषा हस्ते येषां ते तथा, वनचरका:-सबराः लुब्धकाश्व-व्याधा मधुघाताः पोतघाताः मधुग्राहकाः शावघातकाश्चेत्यर्थः, एणीयारत्ति एणी-हरिणी मृगग्रहणार्थ चारयन्ति-पोषयन्ति येते तथा 'पएणियार'त्ति प्रकृष्टाः एणीचाराः प्रेणीचाराः सरो-जलाशयविशेषः हृदो-नदः दीर्घिका-सारिणी तडाग-प्रतीतं पल्वलं-नडुलमित्येतान् परिगालनेन च-शुक्तिशङ्खमत्स्यादिग्रहणार्थ जलनिःसारणेन मलनेन-मर्दनेन श्रोतोबन्धनेन च-जलप्रवेशवारणेन सलिलाश्रयान् परिशोषयन्ति येते तथा, तथा विषस्य-कालकूटस्य गरलस्य च-द्रव्यसंयोगविषस्य दायका-दातारो ये ते तथा, उत्तृणानां-उद्गततृणानां वल्लराणां-क्षेत्राणां दवाग्निना-वन्यज्वलनेन निर्दयं-यथा भवतीत्येवं 'पलीवत्ति प्रदीपका ये ते तथा, क्रूरकर्मकारिण इमे ये बहवो 'मिलक्खुया' इति म्लेच्छजातीयाः के तेत्ति तद्यथा-शका यवना शबरा वर्वराः कायाः मुरुंडाः उदा भडकाः तित्तिकाः पक्कणिकाः कुलाक्षा: गौडाः सिंहलाः पारसाः क्रोश्चाः अन्धा द्राविडाः विल्वला: पुलिन्द्राः अरोषाः डोंबाः पोकणा:गन्धहारकाः बहलीकाः
दीप
अनुक्रम
REnada
murary.org
~32~