________________
आगम
(१०)
प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ---------------------- अध्ययनं [५] ---------------------- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
HOS
प्रत सूत्रांक [२९]]
प्रश्नव्याक-४ २०श्रीअभयदेव. वृत्तिः
धर्मद्वारे | परिग्रहविभारतौ संव| रपादपः भिक्षाअसन्निधिर्भावनाश्च सू०२९
॥१५०॥
वाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दब्बरासिं अन्नेसु य एवमादिपसु अमणुनपावतेसु न तेसु समणेण रूसियव्वं जाव न दुगुंछावत्तियावि लम्भा उप्पातेउं, एवं चक्खिदियभावणाभावितो भवति अंतरपा जाव चरेज धम्म २। ततियं धाणिदिएण अग्याइय गंधातिं मणुन्नभद्दगाई, किं ते ?, जलयथलयसरसपुष्फफलपाणभोयणकुटुतगरपत्तचोददमणकमस्यएलारसपिकमंसिगोसीससरसचंदणकप्पूरलवंगअगरकुंकुमककोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिंडिमणिहारिमगंधिएसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभदएसु न तेसु समणेण सजियब्वं जाव न सतिं च मई च तत्थ कुज्जा, पुणरवि पाणिदिएण अग्घातिय गंधाणि अमणुनपावकाई, किं ते?, अहिमडअस्समडहस्थिमडगोमुडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियविणहकिविणबहुदुरभिगंधेसु अन्नेसु य एवमादिसु गंधेसु अमणुन्नपावरसु न तेसु समणेण रूसियब्वं जाव पणिहियपंचिंदिए चरेज धम्म ३ । चउत्थं जिभिदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेलधयकयभक्खेसु बहुविहेसु लवणरससजुत्तेसु महुमंसबहुप्पगारम जियनिट्ठाणगदालियंबसेहंबदुखदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदयसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुनभद्दएसु न तेमु समणेण सज्जियवं जाव न सई च मतिं च तस्थ कुज्जा, पुणरवि जिभिदिएण सायिय रसातिं अमणुनपावगाई, किं ते?, अरसविरससीयलुक्खणिजप्पपाणभोयणाई
दीप अनुक्रम
-
[४५]
-
।।१५०11
~303~