________________
आगम
(१०)
प्रत
सूत्रांक
[२९]
दीप
अनुक्रम [४५]
प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
श्रुतस्कन्ध: [२],
अध्ययनं [५]
मूलं [२९]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०] अंग सूत्र [१०] " प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रश्नव्याक र० श्रीअ भयदेव०
वृत्तिः
॥ १४९ ॥
196956096
Ja Eucation Internation
गाने गाने एकरार्य नगरे नगरे य पंचरायं दूइजंते य जितिंदिए जितपरीसहे निम्भओ विऊ सच्चित्ता चित्तमी केहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकं जीवियमरणासविष्यमुक्के निस्संधि निव्वर्ण चरितं धीरे कारण फासयंते सततं अज्झप्पज्झाणजुते निहुए एगे चरेज धम्मं । इमं च परिगहवेरमणपरिरक्खणट्ट्याए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविकं आगमेसिभद्दं सुद्धं नेयाज्यं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओं चरिमस्स वयस्स होंति परिग्गहवेरमण रक्खण्ड्याए- पढमं सोईदिएण सोचा सदाई मणुन्नभद्दगाई, किं ते ?, वरमुरयमुइंगपणवदद्दुरकच्छभिवीणाविपंचीवलयिवद्धीसकसुघोसनंदि सूसरपरिवादिणिवं सतूणकपव्व कर्ततीतलतालसुडिय निग्घोस गीयवाइयाई नडन कजलमलमुट्ठिकवे लंबक कहक पव कलासग आइक्खक लेख मंखतूणइलववीणियतालायrपकरणाणि य बहूणि महुरसरगीतसुस्सरातिं कंचीमेहला कलाव पत्तरक पहेर कपाय जालगघंटियखिखिणिरयणोरुजा लियछुद्दियने उरचलणमालिय कणगनियलजालभूसणसद्दाणि लीलचंकम्ममाणादीरियाई तरुणीजणहसिय भणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजणभासियाई अन्नेतु य एवमादिए सद्देसु मणुन्नभद्दपसु ण तेसु समणेण सज्जियध्वं न रजियव्वं न गिज्झियन्त्रं न मुज्झियब्वं न विनिग्धायं आवज्जियन्त्रं न लुभियव्वं न तुसियन्वं न हसियध्यं न सई च मई च तत्थ कुज्जा, पुणरवि सोइदिएण सोचा सहाई अमणुन्नपावकाई, किं ते?, अक्कोसफरसखिंसणअव माणणतज्जण निर्भछणदि
For Penal Lise On
~301~
४ ५ धर्मद्वारे परिग्रहविरतौ संव४रपादपः भिक्षाअ* सन्निधिभीवनाच सू० २९
।। १४९ ।।