________________
आगम
(१०)
प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [9] ---------------------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८]
+-%
प्रश्नच्याक- निग्गहो ११ भावकरणसचं च १३ । खमया १४ विरागयावि य १५ मणमाईणं निरोहो य १८॥१॥का- ५धर्मद्वारे र० श्रीअ-| याण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६॥ तह मरणंते संलेहणा य २७ एएऽणगारगुणा ||२ | परिग्रहविभयदेव. 'पकप्पत्ति अष्टाविंशतिविधः आचारप्रकल्पः निशीथान्तमाचाराङ्गमित्यर्थः, स चैवम्-"सत्थपरिपणा रतौ रावृत्तिः लोगविजओ२ सीओसणिज ३ सम्म ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुयं ८ महपरिषणा९॥१॥" गादिआ
प्रथमस्य श्रुतस्कन्धस्याध्ययनानि, द्वितीयस्य तु "पिंडेसण १ सेज २ इरिया ३ भासजाया य ४ वस्थपाएसा: ॥१४५॥
शातना५-६। उग्गहपडिमा ७ सत्तसत्तिक्कया १४ भावण १५ विमुत्ती १६॥२॥ उचाइ १ अणुग्घाई २ आरूवणा ३| न्तानां |तिविहमो णिसीहं तु । इइ अट्ठावीसविहो आयारपकप्पनामोत्ति ॥३॥” उद्घातिकं यत्र लघुमासादिकं वर्णनं प्रायश्चित्तं वयेते, अनुदघातिक पत्र गुरुमासादि, आरोपणा च यत्रैकस्मिन् प्रायश्चित्ते अन्यदप्यारोप्यत सू०२८
इति । 'पावसुय'त्ति एकोनत्रिंशत् पापश्रुतप्रसङ्गाः, ते चामी-"अट्ठ निमित्तंगाई दिन्बु १प्पायं २ तलिक्ख ६३ भोमं च ४ । अंग ५ सर ६ लक्खण ७ वंजणं ८ च तिविहं पुणोषकं ॥१॥ सुत्तं वित्ती तह वत्तियं च
पावमुयमउणतीसविहं । गंधव्य २५ २६ वत्थु २७ आउं २८ घणवेयसंजुत्तं २९ ॥२॥” 'मोहणिज्जेत्ति त्रिंशत् मोहनीयस्थानानि-महामोहबन्धहेतवः, तानि चामूनि-जलनिबोलनेन बसानां विहिंसनं १ एवं हदास्तादिना मुखादिश्रोतसः स्थगनेन २ वर्धादिना शिरोवेष्टनतः ३ मुद्धरादिना शिरोऽभिघातेन ४ भवोद
धिपतितजन्तूनां द्वीपकल्पस्य देहिनो हननं ५ सामयें सत्यपि घोरपरिणामाद ग्लानस्यौषधादिभिरप्रतिच
दीप अनुक्रम [४४]
+-
HEKL-4-20
REaratimaana
~293~