________________
आगम
(१०)
प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [9] ---------------------- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२८]
वर्षानं
दीप अनुक्रम
प्रश्नच्याक- श्रावकाणां प्रतिमा भवन्तीति गम्यं "दसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अर्वभ६ सचिसे ७ ५धर्मद्वारे र० श्रीअ-I आरंभ ८ पेस ९ उद्दिबजए १० समणभूए य ॥ १॥” इह च गाथायां प्रतिमेति-कायोत्सर्गः अन-1 परिग्रहविभयदेव मादिषु पञ्चसु पदेषु वर्जकशब्दो योजनीयः, तथा द्वादश च भिक्षुपतिमा:-साधूनामभिग्रहविशेषाः, ता-I
रतौ रावृत्तिः श्वेमा:-मासाई ससंता ७ पढमा १विय २ तिय ३ सत्त राइदिणा । अहराइ ११ एगराइ १२ भिक्खुपडि-13 गादिआ
माण वारसगं ॥१॥" ति, तत्रैकमासिकी द्विमासिकीत्यादयः सप्त अष्टमीनवमीदशम्यस्तु प्रत्येक सप्तरात्रि- शातनाकान्दिवमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, इतः सूत्रं सूचामात्रमेव पुस्तकेषु दृश्यते, त-II न्तानां चैवं परिपूर्णीकृत्याध्येयम्-'किरिपाठाणा यत्ति त्रयोदश क्रियास्थानानि व्यापारभेदाः, तद्यथा-शरीराद्यर्थ दण्डोऽर्थदण्डः१ एतव्यतिरिक्तोऽनर्थदण्डो २ हिंसिष्यतीत्याद्याश्रित्य दण्डो हिंसादण्डः ३ अनभिसन्धिनादा सू०२८ दण्डोऽकस्माद्दण्डः ४ मित्रादेरमित्रादिबुद्ध्या विनाशनं दृष्टिविपर्यासितादण्डः ५ मृषावाददण्डः ६ अदत्तादानदण्डः ७ अध्यात्मदण्ड:-शोकाभिभव इत्यर्थः ८ मानदण्डो-जात्यादिमदा ९ मित्रद्वेषदण्डा-मात्रादीनामरूपापराधेऽपि महादण्डनिवर्सनलक्षणः १. मायादण्डः ११ लोभदण्डः १२ ऐयोपथिक:-केवलयोगमत्ययः कर्मबन्ध इति १३, 'भूयगामसि चतुर्दश भूतग्रामा:-जीवसमूहाः, तत्रैकेन्द्रियाः सूक्ष्माः १ यादराश्च २ द्वीन्द्रियाः ३ श्रीन्द्रियाः४ चतुरिन्द्रियाः ५ पञ्चेन्द्रियाः संज्ञिनः ६ असंज्ञिनश्चेति ७ सप्त, एते प्रत्येक पर्याप्तकाप
सा॥१४३॥ सकभेदात् द्विधेति चतुर्दश, 'परमाहम्मिय'त्ति पञ्चदश परमाधार्मिका:-मारकाणां दुःखोत्पादका असुरकु
[४४]
~289~