________________
आगम
(१०)
प्रत
सूत्रांक
[२७]
गाथा:
दीप
अनुक्रम [३९-४३]
“प्रश्नव्याकरणदशा”
श्रुतस्कन्धः [२],
अध्ययनं [४]
मूलं [२७] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१०] अंग सूत्र [१०] " प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education Intention
-
अंगसूत्र-१० (मूलं+वृत्तिः)
वयसा पत्थे वा पावकम्माई एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३ । चउत्थं पुण्वरय पुष्वकीलिय पुच्व संगंथगंधसंथुया जे ते आवाहविवाहचलकेसु य तिथि जन्नेसु उत्सवेसु य सिंगारागारचारुवेसाहिं हावभाव पल लियविक्खेवविलाससालिणीहिं अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदण सुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउज्जगेयपउरनडन कजलमलमुहिक बेलंवग कहगपवगलासग आइक्खगलंखर्मखतूणइलतुंवचीणियतालायर पकरणाणि य वहूणि महुरसरगीतसुस्सराई अन्नाणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दहुं न कहे नवि सुमरिडं जे एवं पुल्वरयपुण्यकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविर तगामधम्मे जिईदिए बंभचेरगुत्ते ४ । पंचमगं आहारपणीयनिद्धभोयणविवज्जते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंड मच्छंडिकम हुमज्जमंसखज्ज कविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्यं जह से जायामाता य भवति न य भवति विग्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिईदिए बंभचेरगुत्ते ५ । एवमिणं संवरस्स दारं सम्मं संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकाय परिरक्खिएहिं णिचं आमरणंतं च एसो जोगो णेयन्वो वितिमया मतिमया अणासवो
For Par Lise Only
~266~
www.nary org