________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [२], ----------------------- अध्ययनं [३] ---------------------- मूलं [२६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२६]]
प्रश्नव्याक२०श्रीअभयदेव० वृत्तिः
धर्मद्वारे | सभावनाकमदत्तादानविर
॥१२२॥
मण
सू०२६
दीप अनुक्रम
निसेज्जचोलपट्टगमुहपोत्तियपायपुंछणाइ भायणभंडोवहिउबकरणं परपरिवाओ परस्स दोसो परववएसेणं जं च गेण्हा परस्स नासेइ जं च सुकयं दाणस्स य अंतरातियं दाणविप्पणासो पेसुन्नं चेव मच्छरित्तं च, जेविय पीढफलगसेज्जासंधारगवत्थपायकंबलमुहपोत्तियपायपुंछणादिभायणभंडोवहिउवकरणं असंविभागी असंगहरुती तवतेणे य वइतेणे य रूवतेणे य आयारे चेव भावतेणे य सहकरे झञ्झकरे कलहकरे वेरकरे विकहकरे असमाहिकरे सया अप्पमाणभोती सततं अणुबद्धवरे य निश्चरोसी से तारिसए नाराहए वयमिणं, अह केरिसए पुणाई आराहए वयमिणं, जे से उवहिभत्तपाणसंगणदाणकुसले अचंतवालदुब्बलगिलाणवुडखमके पवत्तिआयरियउवज्झाए सेहे साहम्मिके तवस्सीकुलगणसंघचेइयढे य निजरही बेयावर्थ अणिरिसय दसविहं वहुविहं करेति, न य अचियत्तस्स गिहं पविसइ न य अचियत्तस्स गेण्हइ भत्तपाणं न य अचियत्तस्स सेवा पीढफलगसेज्जासंथारगवत्थपायकंबलडंडगरयहरणनिसेज्जचोलपट्टयमुहपोत्तियपायपुंछणाइभायणभंडोबहिउयगरणं न य परिवायं परस्स जपति ण यावि दोसे परस्स गेण्हति परववएसेणवि न किंचि गेण्हति न य विपरिणामेति किंचि जणं न यावि णासेति दिन्नसुकयं दाऊण य न होइ पच्छाताविए संभागसीले संग्गहोवग्गहकुसले से तारिसते आराहते वयमिणं, इमं च परदव्वहरणवेरमणपरिरक्खगट्टयाए पावयणं भगवया सुकहितं अत्तहितं पञ्चाभावितं आगमेसिभई सुद्धं नेयाउयं अकुडिलं अगुत्तर सव्वदुक्खपावाण विओवसमणं, तस्स इमापंच भावणातो ततियस्स होंति परदव्वहरणवरमणपरि
(३८)
अदत्तादान-विरमणस्य स्वरूपं
~247~