________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्धः [२], ------------------- अध्ययनं [१] -------------------- मूलं २१-२३] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [२१-२३]
गाथा:
यथा भणितानि भगवता-श्रीमन्महावीरवर्द्वमानस्वामिना, अविपर्ययमात्रणेह साधय न तु युगपत्सकल-| संशयव्यवच्छे दसर्वखभाषानुगामिभाषादिमिरतिशयैरिति, सर्वदुःखविमोक्षणार्थमिति ॥१॥ पदम गाहा, प्रथमं संवरबारं भवति अहिंसा द्वितीयं सत्य वचनमित्येवंभूतनाम प्रज्ञप्त-प्ररूपितं दस-वितीर्णमशनादि अनुज्ञातं-भोग्यतयैव विनीणे पीठफलकावग्रहादि न वंशनादिवद्दत्तं ग्राद्यमिति शेषः, 'संवरों'त्ति दत्तानुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरशब्द विना गाधापश्चाई प्रसिद्धलक्षणं भवति. नंच संवरशब्दवर्जिता काचिद्वाचनोपलयते, तथा ब्रह्मचर्य अपरिग्रह त्वं च चतुर्थपञ्चमी संवराविति ॥२॥ 'तत्थ गाहा, तत्र-तेषु पञ्च तु मध्ये प्रथम संवरद्वारमाहिंसा 'तसथावरसंचभूयखेमकरित्ति सस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः संभावनायास्तु-भावनापश्च कोपेताया एव 'किंचित्ति किञ्चनाल्पं वक्ष्ये गुणोद्देश-गुणदेशमिति । सम्प्रति सविशेषणमनन्तरोदितमेवार्थ गोनाह–'ताणि उत्ति यानि संवरशब्देनाभिहितानि तानि पुनरिमानि-वक्ष्यमाणानि, हे सुव्रत!-शोभनवत! जंबूनामन! महा|न्ति-करणत्रययोगत्रयेण यावजीवतया सर्व विषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानि-नियमा महाब्रतानि 'लोए बिइअव्वयाईति लोके धृतिदानि-जीवलोकचित्तवास्थ्यकारीणि व्रतानि यानि तानि
तथा, वाचनान्तरे-'लोपहियसब्बयाईति तत्र लोकाय हितं सर्व ददति यानि तानि, श्रुतसागरे देशितानि ४ यानि तानि तथा, तथा तपा-अनशनादि पूर्वकर्मनिर्जरणफलं संयमा-पृथिव्यादिसंरक्षणलक्षणोऽभिनवक
दीप अनुक्रम [३०-३५]
"अहिंसा" स्वरुपम् एवं षष्ठी-नामानि
~ 206~