________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ---------- ------------- अध्य यनं [१] ------- ---------- मूलं [] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र- [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रश्वव्याकर०श्रीअभयदेव. वृत्तिः
१आश्रवे वधकवध्यप्रयोजनानि
प्रत
तष्परिणतवण्णगंधरसफासबोंदिरूवे अचक्खुसे चक्खुसे य तसकाइए असंखे थावरकाए य सुहमवायरपत्तेयसरीरनामसाधारणे अणते हणंति अविजाणओ य परिजाणओ य जीवे इमेहिं विधिहेहिं कारणेहिं, कि ते?, करिसणपोक्खरणीवाविवप्पिणिकृवसरतलागचितिवेतियखातियआरामविहारथूभपागारदारगोउरअट्टालगचरियासेतुसंकमपासायविकप्पभवणधरसरणलेणआवणतियदेवकुलचित्तसभापवाआयतणावसहभूमिघरमंडवाण य कए भायणभंडोवगरणस्त विविहस्स य अाए पुढयिं हिंसंति मंदबुद्धिया जलं च मजणयपाणभोयणवत्थधोवणसोयमादिएहिं पयणपयावणजलावणविदंसणेहि अगणि सुप्पवियणतालयंटपेहुणमुहकरयलसागपत्तवत्थमादिएहिं अणिलं अगारपरिवा[डिया]रभक्खभोयणसयणासणफलकमुसलउखलततषिततातोजवहणवाहणमंडवविविहभवणतोरणाविडंगदेवकुलजालयद्धचंदनिजूगचंदसालियवेतियणिस्सेणिदोणिचंगेरिखीलमेहकसभापवावसहगंधमल्लाणुलेवर्णवरजुयनंगलमइयकुलियसंदणसीयारहसगडजाणजोग्गअट्टालगचरिअदारगोपुरफलिहाजंतसूलियलउडमुसंदिसतग्घिबहुपहरणावरणुवक्खराण कते, अण्णेहि य एवमादिएहिं बहूहि कारणसतेहिं हिंसन्ति ते तरुगणे भणिता एवमादी सत्ते सत्तपरिवजिया उवहणन्ति दढमूढा दारुणमती कोहा माणा माया लोभा हस्सरतीभरती सोय वेदत्थी जीयकामस्थधम्महे सवसा अवसा अट्ठा अणडाए य तसपाणे थावरे य हिंसति हिंसंति मंदबुद्धी सबसा हणंति अवसा हणंति सवसा अवसा दुहओ हणंति अट्ठा हणंति अणड्डा हणंति अट्ठा अणट्टा दुहओ हणंति हस्सा हणंति वेरा
दीप
अनुक्रम
[७]
~19~