________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कंध: , ---------------------- अध्ययनं ------------------------ मूलं ] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
യായമായ
॥अहम् ॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्चन्द्रकुलालंकारश्रीमदभयदेवसूरिसूत्रितविवरणयुतं
श्रीप्रश्नव्याकरणाङ्गम्।
दीप
अनुक्रम
१०१५ श्रेष्ठि मंछुभाइ तलकचंद झवेरी-सुरत ७५० बाबु गुलाबचंदजी अमीचंदजी झवेरी-मुम्बाइ
५००श्रेष्ठि कल्याणचंद सौभाग्यचंद झवेरी-सुरत प्रसेधिका-एतेषां श्राद्धबर्याणां पूर्णद्रव्यसाहाय्येन शाह-वेणीचन्द्र सुरचन्द्रद्वारा-श्रीआगमोदयसमितिः
मुद्रितं मोहमय्यां 'निर्णयसागर यत्रालये रा० रा० रामचन्द्र येसू शेडगे द्वारा
बीरसंवत् २४४५. विक्रमसंवत् १९७५. काईष्ट १५५५। प्रतयः१०००.
पण्यं १-१२- ०
पादोन रूप्यकद्वयं.
प्रश्नव्याकरणदशागसूत्रस्य मूल "टाइटल पेज"