________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------- अध्ययनं [9] ------------------ मूलं [१९-२०] + वृत्ति: गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१९-२०]
+ वृत्ति : गाथा:
प्रश्नच्याक- परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृनत्वात्, तथा 'सपरदारगमणंसेवणाए आयासविसूरण ति खदा- अधर्मर० श्रीअ- रगमने आयासं-शरीरमनोव्यायाम कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसूरण-अप्राप्तौ मनाखेदं प- द्वारे भयदेवरस्य वा मनःपीडां कुर्वन्तीति, कलह भण्डनवैराणि च तत्र कलहो-वाचिकः भण्डनं-कायिकं वैरं-अनुश- |परिग्रह
दृत्तिः दयानुबन्धः, 'अपमानविमानना' तत्रापमाननानि-विनयभ्रंशाः विमानना:-कदर्थनाः, किंभूताः सन्तः कुर्व- कारकाः ॥९७॥
जन्तीत्याह-'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीना- परिग्रहमिव ते एव पिपासा-पानेच्छा तया सततं-संततं तृषिता येते तथा, तथा 'तण्हगेहिलोभघस्था' तृष्णा-14
.फलं च द्रव्याव्ययेच्छा गृद्धि:-अप्राप्तार्थाकाडा लोभा-चित्तविमोहनं तैर्ग्रस्ता-अभिव्याप्ता येते तथा 'अत्तणा अणि-15
सू०१९गहिय'त्ति आत्मना अनिगृहीता अनिगृहीतात्मान इत्यर्थः कुर्वन्ति क्रोधमानमायालोभानिति कण्ठ्यं, अकी-12 |र्तनीयान-निन्दितान, तथा परिग्रह एव च भवन्ति नियमाच्छ ल्यानि-मायादीनि त्रीणि दण्डाश्च-दुष्पणि-1
हितमनोवाकायलक्षणाः गौरवाणि च-ऋद्धिरससातगौरवरूपाणि कषायाः संज्ञाश्च प्रतीता, 'कामगुणअहैण्हगा यत्ति कामगुणा:-शब्दादयः पनत एव आश्रवाः-आश्रवद्वाराणि च ते च 'इंदियलेसाओ'त्ति इन्द्रि-IK
याणि असंवृतानि लेश्यामाप्रशस्ता भवन्तीत्यर्थः, तथा 'सयणसंपओग'शि स्वजनसंप्रयोगान इच्छन्तीति || सम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं, तथा सदेवमनुजासुरलोके ॥ ॥९७॥ लोभात्परिग्रहो लोभपरिग्रहो नतु धर्मार्थपरिग्रहो जिनवरैर्भणितः यदुत नास्ति ईदृशः परिग्रहादन्यः पाशx
5
२०
2
दीप अनुक्रम [२३-२९]
रत्र
SAREauratonintentiational
~197~