________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [५] ----------------------- मूलं [१८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
५ अधर्म
द्वारे परिग्रह कारकाः परिग्रहफलंच
[१८]
॥१३॥
सू०१९
दीप अनुक्रम
प्रश्नब्याक- गाहा” अवियोगो-धनादेरत्यजनं २६ अमुक्तिः-सलोभता २६ तृष्णा-धनाद्याकाङ्क्षा २७ अनर्थक:-परमार्थ- र० श्रीअ- वृत्त्या निरर्थकः २८ आसक्ति:-धनादावासः २९ असन्तोषः ३० इत्यपि च तस्य-परिग्रहस्य एतानि-प्रत्य- भयदेव हक्षाणि एचमादीनि उक्त कारवन्ति नामधेयानि भवन्ति त्रिंशदिति । अथ ये परिग्रहं कुर्वन्ति तानाहवृत्तिः
तं च पुण परिग्गहं ममायंति लोभत्था भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविजुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्या य तिरियवासी पंचविहा जोइसिया य देवा वहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उपरिचरा उहुलोगवासी दुविहा बेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतकमहामुकसहस्सारआणयपाणयआरणमया कप्पवरविमाणवासिणो सुरगणा गेवेजा अणुत्तरा दुविहा कप्पातीया विमाणवासी महिहिका उत्तमा सुरवरा एवं च ते चम्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भायणयिहिं नाणाविहकामरूवे वेउन्वितअच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पवते य गामनगराणि य आरामुजाणकाण.
Check
[२]
॥ ९३॥
| परिग्रहस्य त्रिंशत् नामानि
~189~