________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ----------------------- अध्ययनं [9] ----------------------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
4
प्रत
सूत्रांक
[१७]]
दीप अनुक्रम [२१]
पाच प्रतीतानि वाहनानि च-यानपात्राणि 'कुविय'त्ति कुप्यानि च गृहोपस्कराः खटा-तूल्यादयः धनानि च
गणिमादीनि धान्यपानभोजनाच्छादनगन्धमाल्यभाजनभवनानि च प्रतीतानीति द्वन्द्वस्ततस्तेषां विधिः-कार्य साध्यमिति तत्पुरुषः अतस्तं चैव बहुविधिक-अनेकप्रकार, तथा भरत-क्षेत्र विशेषं नगा:-पर्वताः नगराणिकरवर्जितानि निगमा-चणिजां स्थानानि जनपदा-देशाः पुरवराणि-नगरैकदेशभूतानि द्रोणमुखानि-जलस्थलपथोपेतानि खेटानि-धूलीप्राकारोपेतानि कर्बटानि-कुनगराणि मडम्बानि-दूरस्थवसिमान्तराणि सं- बाहाः- स्थापन्यः पत्तनानि-जलस्थलपथयोरन्यतरयुक्तानि तेषां यानि सहस्राणि तैर्मण्डितं यत्तत्तधा, स्तिमितमेदिनीक-निर्भयमेदिनीनिवासिजनं एकच्छन्न एकराजकमित्यर्थः ससागरं समुद्रान्तमित्यर्थः भुक्त्वापरिभुज्य तथा वसुधां-पृथिवीं भरतैकदेशभूतां च भुक्त्वा एतभोगेऽपीत्यर्थः 'अपरिमियमणंतण्हमणुगयमहेच्छसारनिरयमूलो'त्ति अपरिमितानन्ता-अत्यन्तानन्ता तृष्णा-प्राप्तार्थसंरक्षणरूपा या चानुगता-सन्तता महती चेच्छा-अप्राप्तार्थाभिलाषरूपा ते एव साराणि-अक्षय्याणि निरयानि-निर्गतशुभफलानि मूलानि-जदा यस्य परिग्रहतरोः अथवा अपरिमिताऽनन्ततृष्णया या अनुगता महेच्छा सारा निरया च-नरकहेतुर्विशिष्टवेगा वा सैव मूलं यस्य स तथा, इह च मकारी प्राकृतशैलीप्रभवी एवंविधसमासश्चेति, लोभः प्रतीतः कलि:-सङ्ग्रामः कषाया:-क्रोधमानमाया एत एच महान् स्कन्धो यस्य स तथा, इह च कषायग्रहणेऽपि यल्लोभग्रहणं तत्सस्य प्रधानत्वापेक्षं, तथा चिन्ताश्च-चिन्तनानि आयासाच-मनाप्रभृतीनां खेदाःत
%ACCORCESCO
%
15
SARERainintennatana
परिग्रहस्य स्वरूप
~186~