________________
आगम
(१०)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम
[२०]
अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [ ४ ]
मूलं [१६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
"प्रश्नव्याकरणदशा"
-
४ अधर्म
द्वारे
तारारतसुभद्रासु
॥ ८९ ॥
वर्णगुलि
प्रश्नव्याक - १ रणरसिकः सन् तयोर्विशेषमजानंस्तद्वलं रामश्च स्थित उदासीनतया, कदर्थितः सुग्रीव इतरेण, रामस्य र० श्रीअ गत्वा निवेदितं सुग्रीवेण देव! तव पश्यतोऽप्यहं कदर्थितस्तेन रामेणोक्तं कृतचिह्नः पुनर्युद्धख, ततोऽसौ भयदेव० ॐ पुनर्युध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काञ्चनासंवृत्तिः * विधानकमप्रतीतमिति न लिखितं । तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य ॐ भगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन च तद्विनिवर्त्तनाय बलं प्रेषिनं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या 谷 कादृष्टाजातोऽभिमन्युनामा महाबलः पुत्र इति । अहिनिका अप्रतीता । तथा सुवर्णगुलिकायाः कृते सङ्ग्रामोऽभूत, 8 न्ताः तथाहि सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्या: सत्का देवदत्ताभिधाना दास्यभवत् सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्त्तिचैत्यभवन- 2 व्यवस्थितां प्रतिचरति स्म तद्वन्दनार्थे च श्रावकः कोऽपि देशान् सञ्चरन् समायातः, तत्र चागतोऽसौ रोगेणापदशरीरो जातः तया च सम्यक् प्रतिचरितः तुष्टेन च तेन सर्वकामिकमाराधितदेवतावितीर्ण गुटिकाशतमदायि, तथा चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जातेति सुवर्णगुलिकेति नाना प्रसिद्धिमुपगता, ततोऽसौ चिन्तितवती-जाता मे ४ ॥ ८९ ॥ रूपसम्पद्, एतया च किं भर्तृविहीनया ?, तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमा
सू० १६
For Penal Use Only
~ 181 ~
waryru