________________
आगम
(१०)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम
[२०]
प्रश्नव्याक र० श्रीअभयदेव० वृत्तिः
॥ ८५ ॥
“प्रश्नव्याकरणदशा”
Eucator Internation
अंगसूत्र-१० (मूलं+वृत्ति:)
अध्ययनं [ ४ ]
श्रुतस्कन्ध: [१],
मूलं [१६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
-
लोया दुआराहगा भवंति - इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाण गहिया हया व बद्धरुद्धा य एवं जाव गच्छेति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्थ वतपुत्रा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पडमावईए ताराए कंचणाए रत्तसुभद्दा अहिलियाए सुवन्नगुलियाए किन्नरीए मुख्त्रविज्जुमतीए रोहिणीए य, अनेसु य एवमादिसुबहवो महिलाए सुव्वंति अइकंता संगामा गामधम्ममूला इहलोए ताव नहा परलोएवि य णट्टा महया मोहतिमिसंघकारे घोरे तस्थावरसुहुमबादरेसु पज्जत्तमपजत्तसाहारणसरीरपत्तेयसरीरेसु य अंडजपोतजजराज्यरस जसं सेइम संमुच्छिम उब्भिय उबवादिएस नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओमसागरोवमाई अणादीयं अणवदग्गं दीहमर्द्ध चाउरंतसंसारकंतारं अणुपरियईति जीवा मोहमसंनिविद्वा । एसो सो अवंभस्स फळविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महम्भओ बहुरयप्पगाढो दारुणो ककसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदइत्ता अस्थि हु मोक्खत्ति, एवमाहंसु नायकुलनंदणो महत्या जिणो उ वीरवरनामधेज्जो कहेसी य अबंभस्त फलविवागं एवं तं अपि चत्थं सदेवमणुयासुरस्त लोगस्स पत्थणिज्जं एवं चिरपरिचियमणुगयं दुरंतं चत्थं अधम्मदारं समर्त्तति बेमि ४ ॥ ( सू० १६ )
'मेहुणेत्यादि एतद्विभागश्च स्वयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता ये ते तथा, मोहस्य-अ
For Parts Only
~ 173~
४ अधर्म
द्वारे मैथुनफलं सू० १६
।। ८५ ।।
org