________________
आगम
(१०)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१९]
“प्रश्नव्याकरणदशा” - अंगसूत्र - १० ( मूलं + वृत्ति:)
-
श्रुतस्कन्ध: [१],
अध्ययनं [४]
मूलं [... १५]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१०] अंग सूत्र [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
प्रश्नव्याकर० श्रीअभयदेव०
वृत्तिः
॥ ७९ ॥
डिलऽब्भुन्नयउज्जुतुंगनासा सारदनवकमलकुमुतकुवलयद उ निगर सरि सलक्खणपसत्थ अजिम्हकंतनयणा आनामियचावरुइलकिण्ह्डभरा इसंगयसु जायत णुकसिणनिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुस्वणा पीपामट्टगंडलेहा चउरंगुलविसालसमनिडाला कोमुदिरयणिकर विमलप डिपुन्नसोमवदणा छत्तुन्नयउत्तमंगा अकविलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलुकलसवाविसोत्थियषडागजवमच्छकुम्मरथवरमकरज्झय अंकथाल अंकुस अट्ठावय सुपइअ मर सिरियाभिसेयतोरणमेइणिउदधिवरपवरभवणगिरिवरवरायंससललियगयउ सभसीहचामरपसत्यबत्ती सलक्खणधरीओ हंससरित्थगतीओ कोइलमहुरगिराओ कंता सव्वस अणुमयाओ ववगयवलिपलित बंगदुव्वन्न वाधिदोहग्गसोयमुक्काओ उच्चत्तेण य नराण थोवूणमूसियाओ सिंग्गरागार चारुवेसाओ सुंदरथणजहणवयणकरचरणणयणा लावन्नरुवजोब्वणगुणोववेया नंदणaraarचारिणीओ व् अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिज्जियाओ तिन्निय पछि ओबमाई परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्मं अवितित्ता कामाणं ( सू० १५ ) 'भुज्जो' ति भूयस्तथा इत्यर्थः, माण्डलिका नरेन्द्रा-मण्डलाधिपतयः सबलाः सान्तःपुराः सपरिषद् इति व्यक्तं, सह पुरोहितेन- शान्तिकर्मकारिणा अमात्यैः- राज्यचिन्तकैः दण्डनायकैः प्रतिनियतकटकनायकैः सेनापतिभिः सकलानीकनायकैर्ये ते तथा ते च ते मन्त्रे मन्त्रणे नीती च सामादिकायां कुशलाश्चेति समासः, नानाप्रकारैर्मणिरत्नानां विपुलधनधान्यानां च सञ्चयैर्निधिभिश्व समृद्धः-परिपूर्णः कोशो येषां ते तथा राजश्रियं वि
For Park Lise Only
~ 161~
४ अधर्म.
द्वारे माण्डलि कदेव कुरुत्तरवर्णनं
सू० १५
॥ ७९ ॥
andorary org