________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], -----------------------अध्ययन [३] ----------------------- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
३ अधर्म
C
प्रश्वव्याकर० श्रीअभयदेव० वृत्तिः
प्रत
A
फल सु०१२
RECA%*
॥५३॥
%
[१२]]
रणेहिं] गोम्मियभडेहिं विविहेहिं बंधणेहिं, किं ते?, हडिनिगडवालरज्जयकुदंडगवरत्तलोहसंकलहत्थंदुयवज्झपट्टदामकणिकोडणेहिं अन्नेहि य एवमादिएहि गोम्मिकभंडोवकरणेहिं दुक्खसमुदीरणेहिं संकोडमोडणाहिं बझंति मंदपुना संपुडकवाडलोहपंजरभूमिधरनिरोहकूवचारगकीलगजूयचकविततबंधणखंभालणउद्धचलणवंधणविहम्मणाहि य विहेडयन्ता अवकोडकगाढउरसिरवद्ध उद्धपूरितफुरंतउरकडगमोडणामेडणाहिं बद्धा य नीससंता सीसावेद उरुयावलचप्पड़गसंधिबंधणतत्तसलागसूइयाकोडणाणि तच्छणविमाणणाणि य खारकडुयतित्तनावणजायणाकारणसयाणि बहुयाणि पावियंता उरक्खोडीदिन्नगाढपेलणअटिकसंभग्गसुपंसुलीगा गलकालकलोहदंडउरउदरवत्थिपरिपीलिता मच्छंतहिययसंचुणियंगमंगा आणत्तीकिंकरहिं केति अविराहियवेरिएहिं जमपुरिससन्निहेहिं पहया ते तत्थ मंदपुण्णा चडवेलावझपट्टपाराईछिवकसलतवरत्तनेत्तप्पहारसयतालियंगमंगा किवणा लंबंतचम्मवणवेयणविमुहियमणा घणकोट्टिमनियलजुयलसंकोडियमोडिया व कीरंति निरुच्चारा एया अन्ना य एवमादीओ चेयणाओ पावा पाति अदन्तिदिया वसट्टा बहुमोहमोहिया परधणमि लुद्धा फासिंदियविसयतिब्बगिद्धा इस्थिगयरूबसहरसगंधइहरतिमहितभोगतण्हाइया य धणतोसगा गहिया य जे नरगणा पुणरवि ते कम्मदुब्बियद्धा उवणीया रायकिंकराण तेसिं वहसस्थगपाढयाणं विलउलीकारकाणं लंचसयगेण्हगाणं कूडकवडमायानियडिआयरणपणिहिवंचणविसारयाणं बहुविहअलियसतर्जपकाणं परलोकपरम्मुहाणं निरयगतिगामियाणं तेहि
%
*
दीप अनुक्रम [१६]
॥ ॥ ५३॥
*
~109~