________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१], ------------------- अध्ययन [३] ------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अधर्मद्वारे अदत्तादानकारका
प्रत
[११]
प्रमच्याक
दायमानाः शृगालाः (यन्त्र) ततः कर्मधारयोऽतस्तत्र, तथा घूककृतघोरशब्दे-कौशिकविहितरौद्रध्याने वेता- र० श्रीअ-बाल
लेभ्यः-विकृतपिशाचेभ्य उत्थित-समुपजायन्तं निशुद्ध-शब्दान्तरामिश्र 'कहकहेंति'त्ति कहकहायमानं यत् भयदेव
महसितं तेन 'बीहणगंति भयानकमत एव निरभिरामं च-अरमणीयं यत्तत्तथा तन्त्र, अतिथीभत्सदुरभिगन्धे वृत्तिः
इति व्यक्तं, पाठान्तरेणातिदुरभिगन्धबीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पितृवने तथा बने
-कानने यानि शून्यगृहाणि प्रतीतानि लयनानि-शिलामयगृहाणि अन्तरे-ग्रामादीनामर्धपथे आपणा-हटा ४ ॥५२॥ गिरिकन्दराश्च-गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, काखेव
विधाखियाह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीरा इति व्यक्तं, तथा दग्धच्छवयःशीतादिभिरुपहतत्वचा तथा निरयतिर्यग्भवा एवं यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतिर्यम्भयेपु वा यानि सङ्कटदुःखानि-निरन्तरदुःखानि तेषां यः सम्भारो-बाहुल्यं तेन वेद्यन्ते-अनुभूयन्ते यानि तानि तथा तानि पापकर्माणि सश्चिन्वन्तो यान्तः दुर्लभं-नुरापं भक्ष्याणां-मोदकादीनामन्नाना-ओदनादीनां पानानां |च-मयजलादीनां भोजन-प्राशनं येषां ते तथा, अत एव पिपासिता:-जाततृषः 'झुझिय'ति बुभुक्षिताः KIक्लान्ता-ग्लानीभूताः मांसं प्रतीतं 'कुणिमति कुणपः-शवः कन्दमूलानि प्रतीतानि यत्किश्चिच-पधाऽवाप्त
वस्तु इति द्वन्द्वः एतानि कृतो-विहित आहारो-भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उत्प्लुता-उत्सुका अश- रणा:-अत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं?-व्यालशतशङ्कनीयं-भुजङ्गादि
5555555575%
दीप अनुक्रम [१५]]
SAC
५२॥
~107~