________________
आगम
(१०)
“प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ------------------------ अध्ययनं [३] ------------------------ मूलं [११] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१०], अंग सूत्र - [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
वृत्तिः
[१
]
प्रश्नच्याक-15/गजवरान्-रिपुमतङ्गजान प्रार्थयमाना-हन्तुमारोहुँ वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा येते तथा ततः|| अधर्मर० श्रीअ- कर्मधारयस्ततस्ते च ते दृप्तभटखलाश्च-दर्पितयोधदुष्टा इति समासः, ते च ते परस्परमलना-अन्योऽन्यं भयदेव० योद्धमारब्धा इत्यर्थः ते च ते युद्धगर्विताश्च-योधनकलाविज्ञानगर्वितास्ते च ते विकोसितवरासिभिः-निष्क- अदत्तादा
शर्षितवरकरवालैः रोषेण-कोपेन त्वरित-शीघ्र अभिमुख-आभिमुख्येन प्रहरद्भिः छिन्नाः करिकरा यैस्ते तथा नकारकाः
ते चेति समासस्तेषां 'वियंगियत्ति व्यङ्गिताः-खण्डिताः करा यत्र स तथा तत्र, तथा 'अवइति अप-18|| सू०११ ॥४९॥
विद्धवाः-तोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्मिनाः स्फाटिताच-विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमी यः कर्दमस्तेन चिलीचिविला:(ल्ला)-चिलीनाः पन्थानो यत्र स तथा, कुक्षौ दारिताः कुक्षिदारिताः गलितं रुधिरं श्रवन्ति रुलन्ति वा-भूमौ लुठन्ति निलितानि-कुक्षितो बहिष्कृतानि अब्राणिउदरमध्यावयबविशेषाः येषां ते तथा, 'फुरफुरतविगल'त्ति फुरफुरायमाणाश्च विकलाश्च-निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आता मर्माहताः विकृतो गाढो दत्ता प्रहारो येषां ते तथा अत एव मूर्छिताः सन्तो भूमी लुउन्तः विह्वलाश्च-निस्सहाङ्गा ये ते तथा, ततः कुक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापा-शब्दविशेषः करुणोदयास्पदं यत्र स तथा तत्र, तथा हता-विनाशिताः योधा:-अश्वारोहादयो येषां ते तथा ते|
१ ॥४९॥ भ्रमन्तो-यदृच्छया सश्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराथ परिशङ्कितजनाच-भीतजना निवुकच्छिन्नध्वजा:निर्मूलनिकृत्तकेतवो भग्ना-दलिता रथवराश्च यत्र स तथा, नष्टशिरोभिः-छिन्नमस्तकः करिकलेवरैः-दन्ति
दीप अनुक्रम [१५]]
24--
~101