SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (०९) अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:) वर्ग: [३], ---------------------- अध्ययनं [२-१०] ------ ---------- मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०९], अंग सूत्र - [०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: P प्रत सूत्रांक अन्तकद- जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावच्चापुत्तस्स सरिसं वेहल्लस पिया करेति छम्मासा 81 ३ बगे शाः वृत्तिः वेहल्लते नवधण्णे सेसाणं वह वासा मासं संलेहणा सब्वट्ठसिद्धे महाविदेहे सिज्मणा एवं खलु जंबू! समणेणं धन्यानभगवता महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं ॥८॥ गोरख. सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्रवट्टिणा अप्पडिहयवरनाणदंसणधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मोकेणं मोयएणं तिनेणं तारयेणं सिवमयलमरुयमणतमक्खयमवावा | सुनक्षत्राहमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तबस्स वग्गरस अयमढे पन्नसे (सूत्र घाम.६ [५) अणुत्तरोववाइयदसातो समसातो॥ ॥ अणुत्तरोववाइयदसाणामं सुत्तं नवममंगं समतं ॥९॥ श्रीरस्तु ॥ प्रशस्तिष पं. १९२ ॥ अनुत्तरोपपातिकारूपनवमाङ्गप्रदेशविवरणं समाप्तमिति ॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः सम्म भणतो यज्जातमागःपदम् । वृत्तावत्र तकत् जिनेश्वरवचोभाषाविधौ कोविदः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ॥ १ ॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । द्वाविंशतिशतमिति, चतुर्णा वृत्तिसङ्ख्यया ॥ २ ॥ श्रीरस्तु ।। दीप अनुक्रम [१३] SC GASSES + इति श्रीमदभयदेवसूरिवर्यविहितवृत्तियुता अनुत्तरोपपातिकदशाः समाप्ताः॥ मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ९) "अनुत्तरोपपातिकदशा” परिसमाप्त: ~ 19~
SR No.004109
Book TitleAagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages21
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy