SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (०९) ཌྜཱ + པལླཱཡྻ अनुक्रम [७-१०] “अनुत्तरोपपातिकदशा” - अंगसूत्र - ९ ( मूलं + वृत्तिः) वर्ग: [३], अध्ययनं [१] मूलं [३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ०९], अंग सूत्र - [ ०९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः धन्य अनगार कथा से जहा० वडपतेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए० से जहा० अंबगपेसियाति वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा बीणाछिट्टेति वा बद्धीसगछिङ्केति वा वाभातियतारिंगा इ वा एवामेव०, धन्नस्स कण्णाणं० से जहा० मूलाछल्लियाति वा वालुक० कारेल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगएलालुयत्ति वा सिन्हालपति वा तरुणए जाव चिट्ठति एवामेव०, धन्नरस अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्वि चम्मच्छरसाए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सव्वत्थ, नवरं उदरभाषणकन्नजीहा उट्ठा एएसिं १ अम्बालक - फलविशेषो मातुलुङ्ग - बीजपूरकमिति, 'वीणा खड्डे' ति वीणारन्धं 'बद्धीसगच्छिदेइ व' त्ति वद्धीसको वाद्यविशेष: 'पासाइयतारिगाइव 'त्ति प्रभातसमये तारिका - ज्योतिः ऋक्षमित्यर्थः सा हि स्तोकतेजोमयी भवतीति तया लोचनमुपमितमिति पाठान्तरेण प्राभातिकतारा इति २ 'मूलाछली इ व'त्ति मूलकः - कन्दविशेषस्तस्य छली-स्वक् सा हि प्रतला भवतीति तयोरुपमानं कर्णयोः कृतं, 'वालुंकछली' बालक चिर्मटं 'कारेल्लाछली' ति कारेलकं बली विशेषफलमिति, कचिच्च नीतिपदं दृश्यते न चावगम्यते, 'धष्णस्स सीस' ति 'घेण्णस्स णं अणगारस्स सीसस्त अयमेयारूवे तवरून लावण्णे होत्या' 'तरुणगलाउए बत्ति तरुणकं - कोमलं 'छाउयं' अलाबु तुम्बकमित्यर्थः ' तरुणगएलालय'ति आलुकं - कन्दविशेषः तच्चानेकप्रकारमिति विशेष परिप्रहार्थमेळा लुक मित्युक्तं 'सिम्हाएइ व 'त्ति सिस्तालकं फलविशेषो यत्सेफालकमिति लोके प्रतीतं तच तरुणं यावत्करणात् 'छिन्नमुण्हे दिष्णं सुक्कं समाणं मिलायमाणं चिट्ठइ' त्ति दृश्यम् 'एव 'ति 'एवामेव धण्णस्त अणगारस्स सीसं सुकं लक्खं निम्मंसं अडिचम्म छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए' त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवर मुदरभाजन कर्णजिौष्ठवर्णकेष्वस्तीति पदं न भप्यते अपि तु 'चम्म छिराए पण्णाय ' त्ति वक्तव्यमिति पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः । पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह--- ~14~
SR No.004109
Book TitleAagam 09 ANUTTAROPAPATIK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages21
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy