SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (०७) प्रत सूत्रांक [ ४५ ] दीप अनुक्रम [ ४७ ] “उपासकदशा” - अंगसूत्र- ७ (मूलं + वृत्ति:) अध्ययन [ ७ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०७], अंग सूत्र [०७] Eticati देवे सद्दालपुत्तं समणोवासयं दोचंपि तच्चपि एवं वयासी-हं भो सद्दालपुत्ता ! समणोवासया तं चैव भणइ, तए णं तस्स सद्दालपुत्तस्स समणोवासयस्स तेणं देवेणं दोचंपि तचपि एवं वुत्तस्स समाणस्स अय अज्झत्थिए ४ समुप्पन्ने एवं जहा चुलणीपिया तहेब चिन्तेइ जेणं ममं जेटुं पुतं जेणं ममं मज्झिमयं पुत्तं जेणं ममं कणीयसं पुत्तं जाव आयञ्श्चद जाऽवि यणं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया तंपि य इच्छइ साओ गिहाओ नीणेत्ता मंम अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएत्तिकहु उदाइए जहा चुलणीपिया तहेव सव्र्व्वं भाणिॐ यव्वं, नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ, सेसं जहा चुलणीपियावत्तव्वया, नवरं अरुणभूए विमाणे उववन्ने जाव महाविदेहे वासे सिज्झिहिद, निक्खेवओ।। (सू.४५) सत्तमस्स अङ्गस्स उवासगदसाणं सत्तमं अज्झयणं समत्तं इति सप्तमाध्ययनविवरणं समाप्तम् ॥ अष्टममध्ययनम् || अट्टमस्स उक्खेवओ, एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिले चेइए सेणिए राया तत्थ णं रायगिहे महासयए नाम राहावई परिवसर, अडे जहा आणन्दो, नवरं अट्ठ हिरण्णकोडिओ सकंसाओ निहाण पडताओ अट्ठ हिरण्णकोडिओ सर्कसाओ बुडिपत्ताओ अट्ठ हिरण्णकोडिओ सकंसाओ पवित्थरपउत्ताओ अट्ठ वया दसगोसाहस्सिएणं वएणं, तस्स णं महासयगस्स रेवईपामोक्खाओ तेरस भारियाओ होत्या, For Prana Prata Use Only मूलं [ ४५] “उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः सद्दालपुत्रः एवं तस्य देवकृत उपसर्ग: अत्र सप्तमं अध्ययनं परिसमाप्तं अथ अष्टमं अध्ययनं "महाशतक" आरभ्यते [महाशतक-श्रमणोपासक कथा] ~98~
SR No.004107
Book TitleAagam 07 UPASAK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages113
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy