SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [७], ------- मूलं [४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत उपासकदशाङ्गे ।। ४४ ॥ सूत्रांक वार्ता [४४] दीप अनुक्रम [४६] निर्मितं निवेशितं यत्र तत्तथा 'जुत्तामेव धम्मियं जाणप्पवर उवट्ठवेह' युक्तमेव-सम्बद्धमेव गोयुवभ्यामिति सम्बन्ध इति (सू.४३)। १७ सद्दाल. तए णं से सहालपुत्ते समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ । तए णं से गोसाले मङ्कलिपुत्ते । पुत्राध्य. इमीसे कहाए लढे समाणे-एवं खलु सद्दालपुत्ते आजीवियसमयं वमित्ता समणाणं निग्गन्थाणं दिट्टि पडिवन्ने, तं गोशालन गच्छामि णं सद्दालपुतं आजीविओवासयं समणाणं निग्गन्थाणं दिद्धि वामेत्ता पुणरवि आजीविरदिढेि गेण्हाविनएनिकहु एवं सम्पेहेइ २ ला आजीवियसङ्घसम्परिबुडे जेणेव पोलासपुरे नयरे जेणेव आजीवियसभा तेणेव उवागच्छइ । २ चा आजीवियसभाए भण्डगनिक्खेवं करेइ २ ता कइवएहिं आजीविएहिं सदि जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ, तए णं से सद्दालपुत्ने समणोवासए गोसालं मालिपुन एजमाणं पासइ २ चा नो आढाइ नो परिजाणाइ अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ, तए णं से गोसाले मङ्गुलिपुत्ते सद्दालपुत्तेणं समणोवा|सएणं अणाडाइजमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्ठयाए समणस्स भवगओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी-आगएणं देवाणुप्पिया! इहं महामाहणे?,तएणं से सद्दालपुत्ते समणोवावासए गोसालं मडलिपुत्तं एवं वयासी-के णं देवाणुप्पिया ! महामाहणे ?, तए णं से गोसाले मङलिपुत्ने सद्दालपुतं | समणोवासयं एवं वयासी-समणे भगवं महावीरे महामाहणे, से केणद्वेणं देवाणुप्पिया ! एवं बुच्चइ-समणे भगवं महावीरे महामाहणे , एवं खलु महालपुत्ता ! समणे भगवं महावीरे महामाहणे उप्पन्नणाणदंसणधरे जाव महियपूइए । Subas.500 ॥४४ SAMEniratimes सद्दालपुत्रस्य गोशालकेन सह वार्तालाप: ~91~
SR No.004107
Book TitleAagam 07 UPASAK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages113
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy