________________
आगम
(०७)
“उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [७],
---- मूलं [४१-४२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
उपासक- दशाने
पुत्राध्य.
॥४१॥
प्रत सूत्रांक [४१-४२]
भगवया महावीरेणं एवं बुत्तस्स समाणस्स इमेयारूवे अज्झथिए ४-एस णं समणे भगवं महावीरे महामाहणे सद्दालउप्पन्नणाणदंसणधरे जाव तच्चकम्मसम्पयासम्पउत्ते, ते सेयं खलु ममं समणं भगवं महावीरं वन्दित्ता नमंसित्ता पाडिहारिएणं पीढफलग जाव उवनिमन्तित्तए, एवं सम्पेहेइ २ ता उट्ठाए उद्वेइ २ ता समणं भगवं महावीरं वन्दइ । नमसइ २ चा एवं वयासी-एवं खलु भन्ते ! ममं पोलासपुरस्स नयरस्स बहिश पञ्च कुम्भकारावणसया, तत्थ | पासना तुम्भे पाडिहारियं पीढ जाव संथारयं ओगिण्हित्ता णं विहरह, तए णं समणे भगवं महावीरे सद्दालपुनस्स आजीविओवासगस्स एयमढे पडिसुणेइ २ ना सद्दालपुत्तस्स आजीविओवासगस्स पञ्चकुम्भकारावणसरसु फासुएसणिजं| पाडिहारियं पीठफलग जाव संथारयं ओपिण्हिता णं विहरइ (सू. ४१)
तए णं से सद्दालपुत्चे आजीविओवासए अन्नया कयाइ वायाययं कोलालभण्ड अन्तो सालाहितो बहिया | नीणेइ २ ना आयसि दलयइ, तए णं समणे भगवं महावीरे सद्दालपुत् आजीविओवासयं एवं वयासी-सहालपुना! एस ण कोलालभण्डे कओ ?, तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी-एस णं, भन्ते ! पुग्विं मट्टिया आसी, तओ पच्छा उदएणं निगिजइ २ ना छारेण य करिसेण य एगयओ मीसिजइ २ ला चक्के आरोहिजइ, तओ बहवे करगा य जाव उद्वियाओ य कजति, तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविओवासयं एवं वयासी-सदालपुत्ता एस णं कोलालभण्डे किं उट्ठाणेणं जाव पुरिसक्कारपरक्कमेणं कजति उदाहु
दीप अनुक्रम
[४३-४४]
सद्दालपुत्र-श्रमणोपासकः एवं तस्य मिथ्यात्व-परित्याग:
~85~