SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [३], ---- मूलं [२८-२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [२८-२९] वासया ! तहेब जाव ववरोविजसि, तए णं तस्स चुलणीपियस्स समणोवासयस्स तेणं देवेणं दोचंपि तच्चपि एवं वुनस्स समाणस्स इमेयारुचे अज्झस्थिए ५ अहो णं इमे पुरिसे अणारिए अणारियबुद्धी अणारियाई पाबाई कम्माई समायरइ, जेणं ममं जेटुं पुत्रं साओ गिहाओ नीणे २ ना मम अग्गओ घाएइ २ चा जहा कयं नहा चिन्तेइ जाब गायं आयश्चइ, जेणं ममं मज्झिमं पुत्रं साओ गिहाओ जाव सोणिएण य आयश्चइ, जेणं ममं कणीयसं पुतं | साओ गिहाओ तहेव जाव आयश्चइ, जाऽवि य णं इमा ममं माया भद्दा सत्यवाही देवयगुरुजणणी दुक्करदुक्करकारिया तंपि य णं इच्छइ साओ गिहाभो नीणेत्ता मम अग्गओ घाएत्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तएतिकहु उद्घाइए, सेऽवि य आगासे उप्पइए, तेणं च खम्भे आसाइए, महया महया सद्देणं कोलाहले कए, तए णं सा भद्दा सत्थवाही ते कोलाहलसह सोचा निसम्म जेणेव चुलणीपिया समणावासए तेणेव उवागच्छद २ ता चुलणीपियं समणोवासयं एवं वयासी-किणं पुना ! तुमं महया महया सडेणं कोलाहले कए ?, तए णं से चुलणीपिया समणोवासए अम्मयं भदं सत्थवाहिँ एवं वयासी-एवं खलु अम्मो ! न जाणामि केवि पुरिसे आसुरुत्ते ५ एग महं नीलुप्पल जाव असि गहाय ममं एवं वयासी है भो चुलणीपिया समणोवासया ! अपत्थियपत्थया ४ जइणं तुमं जाव ववरोविजास, अहं तेणं पुरिसेणं एवं बुत्ने समाणे अभीए जाव विहरामि, तए णं से पुरिसे ममं अभीयं जाव विहरमाणं पासइ । २ ना ममं दोच्चंपि तच्चपि एवं वयासी-हं भो चुलणीपिया समणोवासया ! तहेव जाव गायं आयञ्चइ, तए णं अहं दीप अनुक्रम [३०-३१] dilauranorm चुलनीपिता एवं देवकृत-उपसर्ग: ~68~
SR No.004107
Book TitleAagam 07 UPASAK DASHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages113
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_upasakdasha
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy