________________
आगम
(०७)
“उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [२],
------ मूलं [१८-१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति:
दशाओं
।।२२।।
प्रत सूत्रांक [१८-१९]
दीप अनुक्रम २०-२१]
त्वाभ्यां जानुनी यस्य तत्तथा, विकृते-विकारवत्यौ भग्ने-विसंस्थुलतया भुग्ने-वक्र ध्रुवौ यस्य पिशाचरूपस्य तत्तथा, कामदेवाभइहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते- 'मसिमूसगमहिसकालए' मषीमापिकामहिषवत्कालकं 'भरियमेहवण्णे' जलभतमेघवर्ण सध्ययनम्
कालमेवेत्यर्थः, 'लम्बोटे निग्गयदन्ते' प्रतीतमेव, 'अवदारिए'त्ति तथा 'अवदारितं विकृतीकृतं वदनलक्षणं विवरं येन तत्तथा, तथा 'निलालिता' निष्काशिता अप्रजिता-जिताया अग्रभागो येन तसथा ततः कर्मधारयः, तथा शरी:-ककलासैः कृता मालिका-सक
तुण्डे वक्षसि वा येन तत्तथा, तथा उन्दुरमालया-मूषिकसजा परिणद्धं-परिगतं सुकृतं-मुष्ठ रचितं चिलं-स्वकीयलाञ्छनं भयेन तत्तथा तथा, नकुलाभ्यां-गभुभ्यां कृते कर्णपूरे आभरणविशेषौ येन तत्तधा, तथा सर्पाभ्यां कृतं बैकक्षम्-उत्तरासङ्गो
येन तत्तथा, पाठान्तरेण 'मूसगकयधुंभलए विच्छुयायवेगच्छे सप्पकयजण्णोवइए' तत्र मुंभलयोत्त-शेखरः विच्छुयाचि-वृश्चिकाः यज्ञोपवीतं-ब्राह्मणकण्ठसूत्र, तथा 'अभिन्नमुहनयणनक्सवरबग्धचित्तकत्तिनियंसणे' अभिन्ना:-अविशीर्णा मुखनयननखा यस्यां सा तथा सा चासौ वरच्याघ्रस्य चित्रा-कर्बुरा कृतिश्च-चर्मेति कर्मधारयः, सा निवसन-परिधानं यस्य तत्था,
सरसरुहिरमंसावलित्तगत्ते ' सरसाभ्यां रुधिरांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा, 'आस्फोटयन् । करास्फोर्ट कुर्वन् 'आभगर्जन्' धनध्वनि मुञ्चन् भीमो मुक्ता-कृतोऽदृट्टहासो हासविशेषो येन तत्तथा, नानाविधपञ्चवर्णे रोमभिरुपचितं एक महनीलोत्पलगवलगुलिकातसीकुसुमप्रकाशमार्स क्षुरधारं गृहीत्वा यत्र पोषधशाला यत्र कामदेवः श्रमणोपासकस्तत्रोपागच्छति स्मेति, इह गवलं पहिषश्टङ्ग गुलिका-नीली अतसी-धान्यविशेषः असिः-खगः क्षुरस्येव धारा यस्यातिच्छेदकत्वादसौ क्षुरधारः, 'आसुरते रुढे कुविए चण्डिकिए मिसीमिसीयमाणे ति एकार्थाः शब्दाः कोषातिशयप्रदर्शनार्थाः, ''अप्पत्थियपत्थिया' अपा
For Pare
कामदेवस्य धर्मप्रज्ञप्ति: एवं मायी-मिथ्यादृष्टि: देवकृत: उपसर्ग:
~ 47~