SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथाङ्गम्. प्रत सूत्रांक [२३] ॥४७॥ दीप मुंडे भवित्ताणं आगारातो अणगारियं पञ्चइत्तए, तते णं सा धारिणी देवी तमणिटुं अकंतं अप्पियं अम- उत्क्षिप्तगुन्नं अमणामं असुयपुर्व फरुसं गिरं सोचा णिसम्म इमेणं एतारूवेणं मणोमाणसिएणं महया-पुसदुक्खणं ज्ञाते दीअभिभूता समाणी सेयागयरोमकूयपगलंतविलीणगाया सोयभरपवेवियंगी णित्तेया दीणविमणवयणा भानुमति याचना करयलमलियत्व कमलमाला तक्खणउलुगदुव्यलसरीरा लावन्नसुन्ननिच्छायगयसिरीया पसिढिलभूसणपड़तखुम्मियसंचुनियधवलवलयपन्भट्ठउत्तरिजा सूमालविकिन्नकेसहत्था मुच्छावसणट्ठचेयगरुई परसुनियत्तव चंपकलया निवत्तमहिमच इंदलही विमुक्कसंधिबंधणा कोहिमतलंसि सवंगेहि धसत्ति पडिया, ततेणं सा धारिणी देवी ससंभमोवत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधाराए परिसिंचमाणा निधावियगायलट्ठी उक्खेवणतालबंटवीयणगजणियवाएणं सफुसिएणं अंतउरपरिजणेणं आसासिया समाणी मुत्तावलिसन्निगासपवडतअंसुधाराहिं सिंचमाणी पओहरे कलुणधिमणदीणा रोयमाणी कंदमाणी तिप्पमाणी सोयमाणी विलवमाणी मेहं कुमार एवं वयासी-(सूत्रं २३) 'सदहामी'त्यादि, श्रद्दधे-अस्तीत्येवं प्रतिपये नैर्ग्रन्थं प्रवचनं-जैन शासनं, एवं 'पत्तियामिति प्रत्ययं करोम्पत्रेति भावः, ॥४७॥ रोचयामि-करणरुचिविषयीकरोमि चिकीर्षामीत्यर्थः, किमुक्तं भवति ?-अभ्युत्तिष्ठामि अभ्युपगपछामीत्यर्थः, तथा एवमेवैतव यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः, तथैव तद्यथा वस्तु, किमुक्तं भवति :-अवितर्थ सत्यमित्यर्थः, अत 'इच्छिए'इत्यादि प्राग्वत् । अनुक्रम [३१] ~97~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy