SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१४-१७] +[१४-R +१५-R] ज्ञाताधर्म-18च अवतंसके च प्रकम्पमाने चललोलानि-अतिचपलानि ललितानि-शोभावन्ति परिलम्बमानानि-प्रलम्बमानानि नरमकरतु- १उत्क्षिप्तकथाङ्गम. रममुखशतेभ्यो-मुकुटाग्रविनिर्मित तन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसतानि उद्गीर्णानीव-वान्तानीवोद्गीर्णानि यानि प्रवरमौ- ज्ञाते मेष क्तिकानि-वरमुक्ताफलानि तैर्विराजमान-शोभमानं यन्मुकुटं तच्चेति द्वन्दः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, दोहदः ॥३५॥ तथा 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणियखोलमाणवरललितकुंडलुज्जलियअहियआभरणजणियसोभे अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रे-विच्छित्तिविचित्रे विनियुक्ते-कर्णयोनिवेशिते गमनगुणेन-गतिसामध्येन जनिते कृते प्रेशोलमाने-चञ्चले ये परललितकुंडले ताभ्यामुज्ज्वलितेनउद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्ज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्त निता शोभा यस्य स तथा, तथा "गयज-18 |लमलविमलंदसणविरायमाणरूवे" गतजलमल-विगतमालिन्य विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमान || रूपं यस स तथा ततः कर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यां शनीश्वराङ्गारकयो:प्रतीतयोरुज्ज्वलितः-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाहादकः शरचन्द्र इति, शनीश्वरांगारकवत्कुण्डले चन्द्रवञ्च तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्योषधीनां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यद्द-18 शन-रूपं तेनाभिरामो-रम्यो यः स तथा, ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा समस्ता-सा समस्तस्य वा जाता शोभा यस्य IS स तथा, प्रकृष्टेन गन्धेनोजूतेन-उद्गतेनाभिरामो यः स तथा, मेरुरिख नगवरः विकुर्वितविचित्रवेषः सनसौ वर्तते इति, |'दीवसमुदाण'ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेजाणं'ति असंख्य परिमाणं नामधेयानि च येषां ते तथा तेषां दीप अनुक्रम [१९-२४] ॥३५॥ ~73~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy