SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१४-१७] + [१४- R +१५-R] दीप अनुक्रम [१९-२४] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [१], मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः KARKeecentresesex Eturation Internation पासित्ता हट्टतुट्टे पोसहं पारेइ २ करर्यल० अंजलिं कड्ड एवं क्यासी एवं खलु देवाणुप्पिया ! मम चुल्लमउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते धन्नाओ णं ताओ अम्मयाओ तहेव पुत्रगमेणं जाव विणिज्जामि, तन्नं तुमं देवाणुप्पि मम चुल्लमाउयाए धारिणीए देवीए अपमेयारूवं अकालडोहलं विणेहि, तते णं से देवे अभएणं कुमारेणं एवं वृत्ते समाणे हट्ट अभयकुमारं एवं वदासीतुमणं देवाणुपिया ! सुणिव्यवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोह विणैमीतिक अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २ उत्तरपुरच्छिमे णं बेभारपण asareमुग्धाएणं समोहण्णति २ संखेज्जाई जोयणाई दंडं निस्सरति जाव दोपि वेडवियसमुग्धाएणं समोहरणति २ खिप्पामेव सगज्जतियं सविज्जयं सफुसियं तं पंचवन्नमेहणिणाओवसोहियं दिवं पाउससिरिं विउछे २ जेणेव अभए कुमारे तेणामेव उपागच्छ २ अभयं कुमारं एवं बदासी एवं खलु देवापिया! मए तव पियट्टयाए सगजिया सफुसिया सविज्जुया दिवा पाउससिरी विधिया, तं विणेउ णं देवाणुप्पिया । तव चुलमाया धारिणीदेवी अयमेयारूवं अकालडोहलं, तते गं से अभयकुमारे तस्स पुवसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमहं सोचा णिसम्म हतु सयातो भवणाओ पडिनिक्लमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलि कट्टु एवं वदासी एवं खलु ताओ ! मम पुवसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिता सवि For Penal Use Only ~66~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy