________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१], ----------------- मूलं [१४-१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
ज्ञाताधर्म
सूत्रांक
कथाङ्गम्.
उरिक्षप्तज्ञात पूर्वसंगतिकृदे वागमःसू.
१४
॥३१॥
[१४-१७] +[१४-R +१५-R]
समाओ धरणियलगमणतुरितसंजणितगमणपयारो वाधुण्णितविमलकणगपयरगवडिंसगमउडकडाडोवदंसणिज्जो अणेगमणिकणगरतणपहकरपरिमंडितभत्तिचित्तविणिउत्तगमणगजणियहरिसे खोलमाणवरललितकुंडलुबलियवयणगुणजनितसोमरूवे उदितोविव कोमुदीनिसाए सणिच्छरंगारउज्वलियमज्झभागत्थे णयणाणंदो सरयचंदो दिवोसहिपज्जलुज्जलियदंसणाभिरामो उजलकिछसमत्तजायसोहे पट्टगंधुदुयाभिरामो मेरुरिव नगवरो विगुवियविचितवेसे दीवसमुहाणं असंखपरिमाणनामघेजाणं मझंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोगं रायगिहं पुरवरं च अभयस्स य तस्स पास उवयति दिवरूवधारी (सूत्रं १४) तते णं से देवे अंतलिक्खपडिबन्ने दसवन्नाई सखिखिणियाई पवरवत्थाई परिहिए एको ताव एसो गमो, अपणोऽवि गमो-ताए उकिट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्ययाए जतिणाए छेयाए दिधाए देवगतीए जेणामव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणभरहे रायगिहे नगरेपोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतरिक्खपडिवन्ने दसद्धवन्नाई सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमारं एवं वयासी-अहन्नं देवाणुप्पिया! पुवसंगतिए सोहम्मकप्पवासी देवे महहिए जपणं तुम पोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं मम मणसि करेमाणे चिट्ठसि तं एस गं देवाणुप्पिया! अहं इहं हवमागए, संदिसाहिणं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किंवा ते हियइच्छितं ?, तते णं से अभए कुमारे तं पुत्वसंगतियं देवं अंतलिक्खपडिवन्नं पासह
TOS
दीप अनुक्रम [१९-२४
॥३१॥
अत्र यत् (सूत्रं १४) लिखितं एवं शिर्षक-स्थाने सूचितं तत् किञ्चित् मुद्रण-दोष: संभाव्यते
~65M