________________
आगम
(०६)
“ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१], ---------------- मूलं [१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[१३]
दीप अनुक्रम
'सर्वविभूषया' समस्तशोभया 'सर्वसंभ्रमेण' प्रमोदकृतीत्सुक्येन सर्वपुष्पगन्धमाल्यालङ्कारेण सर्वतूर्यशब्दसंनिनादेन' तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो-महान् घोषस्तेनेत्यर्थः, अल्पेष्वपि प्रत्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह 'महया इड्डीए महया जुईए जुत्तीए वा महया बलेणं महया समुदएणं महया वरतुडियजमगसमगप्पवाइएणं' 'यमकसमक' युगपत्, एतदेव विशेषेणाह-संखपणवपडहभेरिझल्लरिखरमुहिहडकमुरवमुइंगदुंदुहिनिग्घो-10 सनाइयरइवेणं तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दो नादितं-ध्वनिमात्रमेतद्वयलक्षणो यो खःस तथा तेन, 'सिंघाडेत्यादि, सिंघाडकादीनामयं विशेषः, सिंघाडकं-जलजवीजं फलविशेषः तदाकृतिपथयुक्तं ॥ स्थानं सिंघाटकं, त्रिपथयुक्तं स्थानं त्रिकं चतुष्पथयुक्तं चतुष्कं त्रिपथमेदि चखरं चतुर्मुख देवकुलादि महापथो-राजमार्गः1॥
पथ:-पथमात्र, तथा आसिक्तं-गन्धोदकेनेपत्सितं सकूद्वा सिक्तं सिक्तं खन्यथा शुचिक-पवित्रं संमार्जितम्-अपहृत18कचवरं उपलितं च गोमयादिना यत्तत्तथा यावत्करणादुपस्थानशालावर्णकः पूर्वोक्त एव वाच्यः, एवंभूतं नगरमवलोकयन्त्यो।
गुच्छा वृन्ताकीप्रभृतीनां लताः सहकारादिलता वृक्षाः सहकारादयः गुल्मा वंशीप्रभृतयः वहयः वपुष्यादिकाः एतासां ये|| II गुच्छा:-पल्लवसमूहास्तै यत् 'ओच्छवियं ति अवच्छादितं वैभारगिरेयः कटकाः देशास्तेषां ये पादा-अधोभागास्तेषां यन्मूलं-18||
समीपं तत्तथा तत्सर्वतः समन्तात् 'आहिंडन्ति'त्ति आहिण्डन्ते, अनेन चैवमुक्तच्यतिकरभाजां सामान्येन स्त्रीणां प्रशंसाद्वा-1 रेणात्मविषयोऽकालमेघदोहदो धारिण्याः प्रादुरभूदित्युक्तं, वाचनान्तरे तु 'ओलोएमाणीओ २ आहिंडेमाणीओ २ डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थः, 'तं जति णं अहमवि मेहेसु अन्भुग्गएसु जाव डोहलं विणेजामि
[१८]
| अकाल मेघस्य दोहद (मनोरथ)
~58~