SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३९-१४०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: रोवेह मंस च सोणियं च आहारेह आगामियं अडविं णित्थरह तं चेव सर्व भणइ जाव अत्थस्स जाव पुण्णस्स आभागी भविस्सह, तते णं धणं सत्थ. दोचे पुत्ते एवं व-मा णं ताओ ! अम्हे जेहूं भायरं गुरुं देवयं जीवियाओ ववरोवेमो तुम्भे गं ताओ! मम जीवियाओ ववरोवेह जाव आभागी भविस्सह, एवं जाव पंचमे पुत्ते, तते णं से धपणे सत्यवाहे पंच पुत्ताणं हियइच्छिर्य जाणित्ता ते पंच पुत्ते एवं प०-मा णं अम्हे पुत्ता! एगमवि जीवियाओ ववरोवेमो एस णं सुंसुमाए दारियाए सरीरए णिप्पाणे जाव जीवविप्पजढे तं सेयं खलु पुत्ता! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च आहारेत्तए, तते णं अम्हे तेणं आहारेणं अवस्थद्धा समाणा रायगिहं संपाउणिस्सामो, तते गं ते पंच पुत्ता धण्णेणं सत्यवाहेणं एवं वुत्ता समाणा एयम8 पडिसुणेसि, तते णं धपणे सत्थ० पंचहिं पुत्तेहिं सद्धि अरणि करेति २ सरगं च करेति २ सरएणं अरणिं महेति २ अग्गि पाडेति २ अम्गि संधुक्खेति २ दारुयाति परिक्खेवेति २ अग्गि पज्जालेति २सुंसुमाए दारियाए मंसं च सोणियं च आहारेंति, तेणं आहारेणं अवस्थद्धा समाणा रायगिहं नार संपत्ता मित्तणाईअभिसमण्णागया तस्स य विष्लस्स घणकणगरयण जाव आभागी जायाविहोत्था, तते णं से धपणे सत्यवाहे मुंसुमाए दारियाए बरई लोइयाति जाब विगयसोए जाए यावि होत्था (सूत्रं १३९) तेणं कालेणं २ समणे भगवं महावीरे गुणसिलए चेहए समोसदे, से णं धणे सत्यवाहे संपत्ते धम्मं सोचा पवतिए एकारसंगवी मासियाए ~484~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy