SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३९-१४०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथाङ्गम्. १८ सुंसुमाज्ञाता. अटवीनिस्तारः सू. १३९ ॥२४॥ आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कुह २ सुपरुन्ने सुचिरं कालं वाहमोक्खं करेति, तते णं से धणे पंचहि पुत्तेहिं अप्पछट्टे चिलायं तीसे अगामियाए सवतो समंता परिधाडेमाणा तण्हाए छुहाए य परिन्भं(रद्ध)ते समाणे तीसे आगामियाए अडवीए सघतो समंता उदगस्स मग्गणगवेसणं करेंति २ संते तंते परितंते णिविन्ने तीसे आगामियाए अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेच णं उदगं आसादेति, तते णं उदगं अणासाएमाणे जेणेव सुसमा जीषियातो वघरोएल्लिया तेणेव उवा० २जेहूं पुतं धणे सहावेइ २ एवं वयासी-एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्टाए चिलायं तकरं सपतो समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामियाए अडबीए पदगस्स मग्गणगवेसणं करेमाणा णो चेव णं उद्गं आसादेमो, तते णं उदगं अणासाएमाणा णो संचाएमो रायगिहं संपावित्सए, तण्णं तुम्भं ममं देवा! जीवियाओ परोह मंसंच सोणियं च आहारेह २ तेणं आहारणं अवहिट्ठा समाणा ततो पच्छा इमं आगामियं अहर्षि मित्थरिहिह रायगिहं च संपाविहिह मित्तणाइय अभिसमागच्छिहिह अस्थस्स प धम्मरस प पुण्णस्स य आभागी भविस्सह,तते णं से जेपत्ते धणेणं एवं कुत्ते समाणे धणं सत्यवाहं एवं प-तुमने ण ताओ! अम्हं पिया गुरू जणया देवयभूया ठावका पतिद्वावका संरक्खगा संगोवगातं कहपणं जम्हे तातो! तुम्भे जीवियाओ ववरोबेमो तुम्भ णं मंसंच सोणियं च आहारमो? तं तुम्भेण तातो! मर्म जीवियाओ वक ॥२४॥ ~483~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy