SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म toes कथाङ्गम. ॥२३७॥ 1 पविसति २ दिवसं खवेमाणा चिट्ठति, तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडि १८ सुसुनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे माज्ञाता. पुरथिमिल्ले दुवारे तेणेव उवा० २ उदगवत्थिं परामुसति आयंते ३ तालुग्घाडणिविजं आवाहेइ २ सुसुमापरायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवाई बिहाडेति २ रायगिह अणुपविसति २ महया २ हारः सू. सदेणं उग्घोसेमाणे २ एवं व०-एवं खलु अहं देवा ! चिलाए णामं चोरसेणावई पंचहिं चोरसरहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हवमागए धण्णस्स सत्यवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकड जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवा० २ धण्णस्स गिहं बिहाडेति, तते णं से धपणे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति २भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगतं अवकमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्यवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुंसुमं च दारियं गेण्हति २त्ता रायगिहाओ पडिणिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए (सूत्रं १३८) S२३७॥ सर्व सुगमं नवरं 'खुल्लए'त्ति कपकविशेषान् 'वर्तकान्' जखादिमयगोलकान् 'आडोलियाउ'त्ति रुद्धा उन्नइया इति वा योच्यते, तेंदूसए'त्ति कन्दुकान् 'पोत्तुल्लए'त्ति वस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'चि उत्तरीयवस्त्राणि, ~ 477~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy