SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: णं से पउमणाभे राया तिभागवलावसेसे अत्थामे अवले अवीरिए अपुरिसक्कारपरकम्मे अधारणिजत्तिकङ सिग्धं तुरियं जेणेव अमरकंका तेणेव उ०९ अमरकंक रायहाणि अणुपविसति २ दाराति पिहेति २रोहसज्जे चिट्ठति, तते णं से कण्हे वासुदेवे जेणेच अमरकंका तेणेव उ०२ रहं ठवेति २ रहातो पचोरूहति २ वेउवियसमुग्धाएणं समोहणति, एगं महं णरसीहरूवं विउबति २ महया २ सद्देणं पाददद्दरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं पाददइरएणं करणं समाणेणं अमरकंका रायहाणी संभग्गपागारगोपुरांद्यालयचरियतोरणपल्हस्थिपपवरभवणसिरिधरा सरस्सरस्स धरणियले सन्निवइया, तते णं से पउमणाभे राया अमरकंक रायहाणिं संभग्ग जाव पासित्ता भीए दोवतिं देवि सरणं उवेति, ततेणं सा दोबई देची पउमनाभं रायं एवं व०-किपणं तुमं देवा ! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हबमाणेसि, तं एवमवि गए गच्छह णं तुम देवा! पहाए उल्लपडसाडप अवचूलगवत्थणियत्थे अंतेजरपरियालसंपरिखुडे अग्गाई चराई रयणाई गहाय मम पुरतो कार्ड कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइयवच्छला गं देवागुप्पिया! उत्तमपुरिसा, तते णं से पउमनाभे दोवतीए देवीए एयमढे पडिमुणेति २ण्हाए जाब सरणं उवेति २ करयल० एवं व०-दिहा ण देवाणुप्पियाणं इड्डी जाव परकम्मे तं खामेमि णं देवाणुप्पिया! जाव खमंतु णं जाव णाहं भुजो २ एवंकरणयाएत्तिकट्ठ पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स एएeseseeeeee ~440~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy