SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [ १६ ], मूलं [११६-११९] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥२०८॥ तणं से कहे वासुदेवे कोटुंबियपुरिसे सदावेति २ एवं व० खिप्पामेव भो! देवाणुपिया ! अभिसेकं हत्थरयणं पटिकप्पेह हयगय जाव पचप्पिणंति, तते णं से कण्हे वासुदेवे जेणेव मज्जणघरे तेव वाग ०२ समुत्तालाकुलाभिरामे जाव अंजणगिरिकूडसन्निभं गयवई नरवई दुरुडे, तते णं से कण्हे वासुदेवे समुह विजय पामुक्रखेहिं दसहिं दसारेहिं जाच अणंग सेणापामुक्रखेहिं अणेगाहिं गणियासाहस्सीहिं सि संपरिबुडे सविट्टीए जाव रवेण बारवइनयरिं मज्झमज्झेणं निग्गच्छ २ सुरद्वाजणवयस्स मज्झमजणं जेणेव देसप्पंते तेणेव उवागच्छइ २ पंचालजणवयस्स मज्झमज्झेणं जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थगमणाए । तए णं से दुवए राया दोचं दूयं सदावेइ २ एवं व०- गच्छ णं तुमं देवाणुप्पिया! हत्थिणाउरं नगरं तत्थणं तुमं पंडुरायं सपुत्तयं जुहिद्विल्लं भीमसेणं अज्जुणं नउलं सहदेवं दुज्जोहणं भाइसयसमग्गं गंगेयं विदुरं दोणं जयदहं सजणीं कीचं आसत्थामं करयल जाब कट्टु तहेब समोसरह, तए णं से दूए एवं व०जहा वासुदेवे नवरं भेरी नत्थि जाव जेणेव कंपिल्लपुरे नयरे तेणेव पहारेत्थ गमणाए २ । एएणेव कमेणं तच दूयं चंपायरिं तत्थ णं तुमं कण्हं अंगरायं सेल्लं नंदिरायं करयल तहेब जाव समोसरह । चस्थं दूयं सुत्तिमहं नयरिं तत्थ णं तुमं सिसुपालं दमघोससुयं पंचभाइसयसंपरिवुद्धं करपल तहेब जाव समोसरह | पंचमगं द्वयं हृत्थसीसनयरं तत्थ णं तुमं दमदंतं रामं करयल तहेब जाव समोसरह । छङ्कं दूयं महुरं नयरिं तत्थ णं तुमं घरं रायं करयल जाव समोसरह । सत्तमं दूपं रायगिहं नगरं तत्थ णं तुमं सह Education International For Pass Use Only ~419~ ಎಂದ १६ अपर कङ्काज्ञा ता. स्वयंवरे नृपागमः सू. ११७ ॥२०८॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy