SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) मूलं [११६-११९] श्रुतस्कन्धः [१] अध्ययनं [ १६ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः Ja Eucation intention आसरहं दुरुह २ बहूहिं पुरिसेहिं सन्नद्ध जाब गहियाऽऽउहपहरणेहिं सद्धिं संपरिवुडे कंषिलपुरं नगरं मज्झमज्झेणं निग्गच्छति, पंचालजणवपस्स मज्झमशेणं जेणेव देसप्पंते तेणेव उवागच्छ, सुरद्वाजणवयस्स मज्शंमज्झेणं जेणेव बारवती नगरी तेणेय उवागच्छ २ बारबई नगरिं मज्झमझेणं अणुपविसह २ जेणेव कण्हस्स वासुदेवस्स वाहिरिया उवद्वाणसाला तेणेव उवागच्छइ २ सा चाउरघंट आसरहं वेइ २ रहाओ पचोरुहति २ मणुस्सवग्गुरापरिक्खित्ते पायचारविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवा० २ कण्हं वासुदेवं समुहविजयपामुक्खे य दस दसारे जाव बलवगसाहसीओ करयल तं चैव जाव समोसरह । तते णं से कण्हे वासुदेवे तस्स दूयस्स अंतिए एयमहं सोचा निसम्म हट्ठ जाव हियए तं दूयं सकारेह सम्माणे २ पडिविसह । तए णं से कहे वासुदेवे कोडुंबियपुरिसं सहावे एवं व०- गच्छहणं तुमं देवाणुप्पिया ! सभाए सुहम्माए सामुदाइयं भेरिं तालेहि, तए णं से कोपुरिसे करयल जाव कण्हस्स वासुदेवस्स एयमहं पडिसुर्णेति २ जेणेव सभाए सुहम्माए सामुदाइया मेरी तेणेव उवागच्छ २ सामुदाइयं भेरिं महया २ सदेणं तालेइ, तए णं ताए सामुदाइयाए भेरीए तालियाए समाणीए समुहविजयपामोक्खा दस दसारा जाब महसेणपामुक्खाओ छप्पण्णं बलवगसाहसीओ व्हाया जाय विभूसिया जहा विभवइट्टिसकारसमुदएणं अप्पेगइया जाब पायविहारचारेणं जेणेव कण्हे वासुदेवे तेणेव उवागच्छति २ करयल जाव कण्हं वासुदेवं जपणं विजएणं वद्वावेंति, For Parts Only ~418~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy