SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) श्रुतस्कन्धः [१] अध्ययनं [ १६ ], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] ज्ञाताधर्मकथाङ्गम्. ॥२००॥ पाया सुकुमालकोमलियं गयता लुयसमाणं, तीसे दारियाए निघत्ते बारसाहियाए अम्मापियरो इमं एतारूवं गोनं गुणनिष्पन्नं नामघेज्जं करेंति-जम्हा णं अम्हं एसा दारिया सुकुमाला गयतालुयसमाणा तं होड णं अम्हं इमीसे दारियाए नामघेज्जे सुकुमालिया, तते णं तीसे दारियाए अम्मापितरो नामवेज्जं करेंति सूमालियत्ति, तए णं सा सूमालिया दा० पंचधाईपरिग्गहिया तंजहा - खीरधाईए जाब गिरिकंदरमater to चंपकलया निवाए निदाघायंसि जाव परिवहद्द, तते णं सा सूमालिया दारिया उम्मुकबालभावा जाव रूवेण य जोवणेण य लावण्णेण य उकिडा उकिडसरीरा जाता यावि होत्था (सूत्रं १०९ ) तत्थ णं चंपाए नगरीए जिणदत्ते नाम सत्थवाहे अहे, तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा जाब माणुस्सर कामभोए पञ्चणुग्भवमाणा विहरति, तस्स णं जिणदत्तस्स पुत्ते भद्दार भारियाए अत्तर सागर नाम दारए सुकुमाले जाव सुरूवे, तते णं से जिणदन्ते सत्थवाहे अन्नदा कदाई सातो गिहातो पडिनिक्खमति २ सागरदत्तस्स गिहस्स अदूरसामंतेणं बीतीवयह इमं च णं सूमालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतेंदूसएणं कीलमाणी २ विहरति, तते णं से जिणदत्ते सत्थवाहे समालियं दारियं पासति २ सूमालियाए दारियाए रुवे य ३ जायविम्हए कोबिपुरिसे सहावेति २ एवं व०-एस णं देवा० ! कस्स दारिया किं वा णामधेों से १, तते णं ते कोडबिपुरिसा जिणद सेण सत्यचाहेणं एवं वृत्ता समाणा हट्ट करयल जाव एवं बयासी-एस णं देवाणु० ! सागर द्रौपदी कथा, द्रौपद्याः पूर्वभवस्य वृतान्तं - सुकुमालिका कथा For Penal Use On मूलं [ १०९ - ११३] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 403~ १६ अपरकङ्काङ्क्षाता. सुकुमालिका या जन्म वीवाइःस्. १०९-११० ॥ २००॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy