SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०६ -१०८] दीप अनुक्रम [१५८ स्पृशन् आहारेण तदसञ्चारणतस्तदलाबु जठरविले प्रवेशितवानिति भावः, 'गमणागमणाए पडिकमंति'ति गमनागमनंपर्यापथिकी 'उच्चावयाहिं'ति असमञ्जसाभिः 'अक्कोसणाहिति मृताऽसि समित्यादिभिर्वचनैः, 'उद्धंसणाहिति दुष्कुली-II नेत्यादिभिः कुलायभिमानपातनाथैः, 'निच्छुहणाहिति निःसरासद्गेहादित्यादिभिः 'निच्छोडणाहिति स्वजासदीयं । विसादीत्यादिभिः सज्जेति'त्ति ज्ञास्यसि पापे! इत्यादिभणनतः 'तालिंति तिं चपेटादिभिः हील्यमाना-जात्याधुघट्टनेन खिस्स माना-परोक्षकुत्सनेन निन्द्यमाना-मनसा जनेन गईमाणा-तत्समक्षमेव तय॑माना-अङ्गुलीचालनेन ज्ञास्यसि पाषे इत्यादिभणनतः । प्रव्यध्यमाना-यष्ट्यादिताडनेन धिविक्रयमाणा-धिकशब्दविषयीक्रियमाणा एवं क्रियमाणा दण्डी-कृतसन्धानं जीर्णवखं तस्य खण्डं निवसन-परिधानं यस्याः सा तथा, खण्डमल्लक-खण्डशरावं भिक्षाभाजनं खण्डपटकच-पानीयभाजनं ते हस्तयोगते यस्याः सा तथा, 'फुति स्फुटितया स्फुटितकेशसञ्चयसेन विकीर्णकेशं 'हडाहडंति अत्यर्थ शीर्ष शिरो यस्याः सा तथा, मक्षिकाचटकरेण-मक्षिकासमुदायेन अन्वीयमानमार्गा-अनुगम्यमानमार्गा मलाविलं हि वस्तु मक्षिकाभिर्वेष्यते एवेति, देह बलिमित्येत-18 स्थाख्यानं देहबलिका तया, अनुखारो नैपातिका, 'सस्थवज्झ'ति शस्त्रवध्या जातेति गम्यते, 'दाहवकतिए'त्ति दाहव्युत्क्रान्त्या-दाहोत्पच्या 'खहयरविहाणाई जाव अदुत्तरं चे'त्यत्र गोशालकाध्ययनसमानं सूत्रं तत एव दृश्य, बहुखात्तु न लिखितं ॥ साणं तओऽर्णतरं उचहित्ता इहेव जंबुडीवे दीवे भारहे वासे चंपाए नयरीए सागरवत्तस्स सस्थवाहस्स भदाए भारियाए कुञ्छिसि दारियत्ताए पञ्चायाया, तते णं सा भद्दा सस्थवाही गवण्डं मासाणं वारियं -१६०] द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा, नागश्री-भवभ्रमण: ~ 402~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy