SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१], ----------------- मूलं [१०,११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म सू. १२ प्रत सूत्रांक [१०,११] ॥१८॥ दीप अनुक्रम [१३,१४] अतिविस्तीर्णे बलवाहने-सैन्यगवादिके यस्य स तथा, राज्यपती राजा स्वतत्र इत्यर्थः । 'त'मिति यसाद तसादुदारादि विशे- नैमित्तिपणः खमः 'तुमेति खया दृष्ट इति निगमनं । 'एवमेतदिति राजवचने प्रत्ययाविष्करणम् , एतदेव स्फुटयति-तहमेय'ति काहानं तथैव तद्यथा भवन्तः प्रतिपादयन्ति, अनेनान्वयतस्तद्वचनसत्यतोक्का 'अवितहमेयं ति अनेन व्यतिरेकभावतः 'असंदिद्धमेयमित्यनेन संदेहाभावतः 'इच्छियंति इष्ट ईप्सितं वा 'पडिच्छियंति प्रतीष्टं प्रतीप्सितं वा अभ्युपगतमित्यर्थः, इष्टप्रतीष्टम् ईप्सितप्रतीप्सितं वा धर्मद्वययोगात् , अत्यन्तादरख्यापनाय चैवं निर्देशः, 'इतिकटु'त्ति इति भणिवा 'उत्तम'चि खरूपतः 'पहाणे'त्ति फलतः, एतदेवाह-मंगल्ले'ति मंगले साधुः खप्त इति 'सुमिणजागरिय'ति खमसंरक्षणार्थ जागरिका ता 'प्रति-11 जाग्रती प्रतिविदधती। तए णं सेणिए राया पचूसकालसमयंसि कोडुंबियपुरिसे सदावेह सदावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! पाहिरियं उवट्ठाणसालं अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसंमजिओवलितं पंचवनसरससुरभिमुकपुष्फपुंजोवयारकलियं कालागरुपवरकुंदुरुकतुरुकधूवडज्झंतमघमतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवहिभूतं करेह य कारवेह यर एवमाणसिय पचप्पिणह, तते णं ते कोटुंबियपुरिसा सेणिएणं रन्ना एवं धुत्ता समाणा हहतुट्ठा जाव पचप्पिणंति, तते णं सेणिए राया कल्लं पाउप्पभायाए रयणीए फुल्लुप्पलकमलकोमलुम्मिलियंमि अहापंडुरे पभाए रत्तासोगपगासर्किसुयसुयमुहगुंजद्धरागबंधुजीवगपा रावयचलणनयणपरहुपसुरत्तलोयणजामुयणकुसुमजलियजलणतवणिजकलसहिंगुलयनिगररूवाइरंगरेह SARERainintamatuana स्वप्न-फल कथनं, ~ 39~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy