SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्तिः ) श्रुतस्कन्ध: [१] ------------------ अध्ययनं [१], ----------------- मूलं [१०,११] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०,११] दीप अनुक्रम [१३,१४] सुमिणे अन्नेहिं पावसुमिणेहिं पडिहमिहित्तिकट्ठ देवयगुरुजणसंबद्धवाहि पसत्थाहिं धम्मियाहि कहाहिं सुमिणजागरियं पडिजागरमाणी विहरह (स. ११) "धाराहयनीयसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवेति तत्र नीयः-कदम्बः धाराहतनीयसुरभिकुसुममिव |'चंचुमालइय'त्ति पुलकिता तनुर्यस्य स तथा, किमुक्तं भवति ?-'ऊसविय'त्ति उत्सृता रोमकूपा-रोमरन्ध्राणि यस्य स तथा, तं स्वप्नमवगृह्णाति अर्थावग्रहतः ईहामनुप्रविशति-सदर्थप्रर्यालोचनलक्षणां ततः 'अप्पणोति आत्मसंबन्धिना खाभाविकेनसहजेन मतिपूर्वेण-आभिनिबोधिकप्रभवेन बुद्धिज्ञानेन-मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन अर्थावग्रह-स्वमफलनिश्चयं करोति, ततोऽवादीन् 'उराले णमित्यादि, अर्थलाभ इत्यादिषु भविष्यतीति शेषो दृश्यः, एवं उपबृंहयन-अनुमोदयन् 'एवं खलु'ति एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नात् दारकं प्रजनिष्यसीति संबन्धः, 'बहुपडिपुण्णाणं'त्ति अतिपूर्णेषु षष्ठयाः | 2 सप्तम्यर्थखात अर्द्धमष्टमं येषु तान्यष्टिमानि तेषु रात्रिन्दिवेषु-अहोरात्रेषु व्यतिक्रान्तेषु, कुलकेसादीन्येकादश पदानि, तत्र केतु-1% चिई ध्वज इत्यर्थः केतुरिख केतुरतखात् कुलस केतुः कुलकेतुः, पाठान्तरेण 'कुलहेज' कुलकारणं एवं दीप इव दीपः प्रकाश-1 कसात् पर्वतोऽनभिभवनीयस्थिराश्रयसाधम्यात् अवतंसा-शेखरः उत्तमखात्तिलको विशेषक: भूषकवात् कीर्तिकर:-ख्याति करः, कचिद्वृत्तिकरमित्यपि दृश्यते, वृत्तिश्च-निर्वाहा, नन्दिकरो-वृद्धिकरः यशः सर्वदिग्गामिप्रसिद्धिविशेषस्तत्करः पादपोS वृक्ष आश्रयणीयच्छायखात् विवर्द्धन-विविधैः प्रकारवृद्धिरेव तत्करं 'विण्णायपरिणयमेत्तेति विज्ञकः परिणतमात्रश्च कला दिष्विति गम्यते, तथा शूरो दानतोऽभ्युपेतनिर्वाहणतो वा वीरः संग्रामतः विक्रान्तो भूमण्डलाक्रमणतः विस्तीर्णे विपुले-18 स्वप्न-फल कथनं ~ 38~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy