SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१०६ -१०८] दीप अनुक्रम [१५८ पुरस्थाभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं एवं व-नमोऽत्थु णं अरहताणं जाव संपत्ताणं, णमोडत्यु णं धम्मघोसाणं घेराणं मम धम्मायरियाणं धम्मोवएसगाणं, पुधिपि णं मए धम्मघोसाणं थेराणं अंतिए सखे पाणातिवाए पञ्चक्खाए जावज्जीवाए जाय परिग्गहे, इयाणिपि णं अहं तेर्सि चेव भगवंताणं अंतियं सर्व पाणाति० पचक्खामि जाव परिग्गहं पञ्चक्खामि जावजीचाए, जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामिसिकट्टआलोइयपडिकंते समाहिपसे कालगए, ततेणं ते धम्मघोसाधेरा धम्मरुई अणगारंचिरं गयं जाणित्ता समणे निग्गंधे सद्दावेंति २एवं व०-एवं खलु देवाणु ! धम्मरुइस्स अणगारस्स मासखमणपारणगंसि सालइयस्स जाव गाढस्स णिसिरणट्ठयाए बहिया निग्गते चिराति तं गच्छह णं तुम्भे देवाणु ! धम्मरुइस्स अणगारस्स सबतो समंता मग्गणगवेसणं करेह, तते णं ते समणा निग्गंधा जाव पडिसुणेतिर धम्मघोसाणं घेराणं अंतियाओ पडिनिक्खमंति २ धम्मरुइस्स अणगारस्स सबओ समंता मग्गणगवेसणं करेमाणा जेणेव धंडिल्लं तेणेव उवागच्छंति २ धम्मरुइस्स अणगाररस सरीरगं निप्पाणं निचेहूं जीवविप्पजडं पासंति २हा हा अहो अकजमितिकटु धम्माइस्स अणगारस्स परिनिपाणवत्तियं काउस्सग्गं करेंति, धम्मरुइस्स आयारभंडगं गेण्हति २ जेणेव धम्मघोसा घेरा तेणेव उवागच्छंति २ गमणागमणं पडिकमंति२ एवं व०-एवं खलु अम्हे तुभ अंतियाओ पडिनिक्खमामोर सुभूमिभागस्स उ० परिपेरंतणं धम्मरुइस्स अणगारस्स सर्व जाव करेमाणे जेणेव थंडिल्ले तेणेब उचा०२ जाव -१६०] द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं नागश्री कथा, धर्मरुचि अनगारस्य कथा ~398~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy