SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [१०६ - १०८] दीप अनुक्रम [१५८ -१६०] “ ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्ति:) अध्ययनं [ १६ ], मूलं [ १०६-१०८] श्रुतस्कन्धः [१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०६], अंग सूत्र [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ज्ञाताधर्म कथाङ्गम्. ॥१९७॥ Education Intention सालतियं एतमणावाए अचित्ते थंडिले परिद्ववेहि २ अनं फासूयं एसणिजं असण ४ पडिगाहेता आहारं आहारेहि, तते णं से घम्मरुई अणगारे धम्मघोसेणं घेरेणं एवं बुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्लमति २ सुभूमिभागउज्जाणाओ अदूरसामंते थंडिलं पडिलेहेति २ ततो सालइयातो एवं बिंदुगं गहेइ २ थंडिलंसि निसिरति, तते णं तस्स सालतियस्स तितकयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउ० जा जहा य णं पिपीलिका आहारेति सा तहा अकाले वेव जीवितातो बवरोविज्जति, तते णं तस्स घम्मरुइस्स अणगारस्स इमेयारूवे अम्भस्थिए५ जइ ताव इमस्स सालतियस्स जाव एगंमि बिंदुगंमि पक्खिन्तंमि अणेगातिं पिपीलिकासहस्साइं वबरोविज्वंति तं जति णं अहं एवं सालइयं पंडिलंस सवं निसिरामि तते णं बहूणं पाणाणं ४ बहकरणं भविस्सति, तं सेयं खलु ममेयं सालइयं जाब गाढं सयमेव आहारेतर, मम चेव एएणं सरीरेणं णिज्जाउत्तिक एवं संपेहेतिर मुहपोन्तियं २ पडिलेहेति २ ससीसोवरियं कार्य पमज्जेति २ तं सालइयं तित्तकडुयं बहुनेहावगाढं चिलमिव पन्नगभूतेणं अप्पाणेणं सवं सरीरकोहंसि पक्खिवति, तते णं तस्स धम्मरुइस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहतंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउन्भूता उजला जाव दुरहियासा, तते णं से धम्मरुची अणगारे अथामे अबले अवीरिए अपुरिसकारपरकमे अधारणिज्जमितिक आयारमंडगं एते वेइ २ थंडिल्लं पडिलेहेति २ दम्भसंधारगं संधारेह २ दम्भसंधारगं दुरूहति २ For Parts Only द्रौपदी-कथा, द्रौपद्याः पूर्वभवस्य वृतान्तं नागश्री कथा, धर्मरुचि अनगारस्य कथा ~ 397~ esese १६ अपर कङ्काज्ञाता० धर्म रुच्यनगा रवृत्तं सू. १०७ ॥१९७॥
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy