SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्मकथानम्. १६ अपर प्रत सूत्रांक [१०६-१०८] ॥१९६॥ ता.ब्राह्मणभोजनव्यवस्था सू. १०६ दीप अनुक्रम [१५८ ४ उवक्खडावेति २ परिभुजमाणा विहरंति, तते णं तीसे नागसिरीए माहणीए अन्नदा भोयणवारए जाते याषि होत्या, तते णं सा नागसिरी विपुलं असणं ४ उबक्खडेति २एगं महं सालतियं तित्ता लाउअं यहसंभारसंजुत्तं जेहावगाढं उवक्खडावेति, एग बिंदुर्य करयलंसि आसाएइ तं खारं कडयं अक्खजं अभोज विसन्भूयं जाणित्सा एवं च०-धिरत्धु णं मम नागसिरीए अहनाए अपुत्ताए दूभगाए दूभगसत्ताए दूभगणियोलियाए जीए णं भए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुदवक्खएणं, नेहक्खए य कए, तं जति णं ममं जाउयाओ जाणिस्संति तोणं मम खिंसिस्संतितं जाव ताव मम जाउयाओ ण जाणंति ताव मम सेयं एवं सालतियं तित्तालाउ बहुसंभारणेहकर्य एगते गोवेत्तए अन्नं सालइयं महुरालाउयं जाव नेहावगाढं उवक्खडेत्तए, एवं संपेहेति २तं सालतियं जाव गोवेइ, अनं सालतियं महुरालाउयं उवक्खडेइ, तेसिं माहणाणं पहायाणं जाव सुहासणवरगयाणं तं विपुलं असण ४ परिवेसेति, तते णं ते माहणा जिमितभुत्युत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया याचि होत्था, तते णं ताओ माहणीओ पहायाओ जाब विभूसियाओ तं विपुलं असण ४ आहारेंति २ जेणेव सयाई २ गेहाई तेणेव उवा०२ सककम्मसंपउत्तातो जायातो (सूत्रं १०६) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारा जेणेव चंपा नामं नगरी जेणेव सुभूमिभागे उजाणे तेणेव उवा०२ अहापडिरूवं जाव विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, cerceneversersesesesercere ॥१९६॥ -१६०] द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा ~395~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy