SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१०६-१०८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अथ षोडशज्ञातविवरणम् ॥ १६॥ प्रत सूत्रांक [१०६-१०८] Poeseser दीप अनुक्रम [१५८ अथ पोडशं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्र विषयाभिष्वङ्गस्यानर्थफलतोक्ता इह तु तद्विषयनिदा-11 नस्य सोच्यते इत्येवंसम्बद्धमिदम् जतिणं भंते ! स०भ०म० पन्नरसमस्स नायज्झयणस्स अयमढे प०सोलसमस्सणं णायजायणस्सणं समक भग० महा० केअहे पण्णत्ते?, एवं खलु जंबू ! तेणं कालेणं २ चंपा नाम नयरी होत्या, तीसे णं चंपाए नयरीए बहिया उत्तरपुरच्छिमे दिसिभाए सुभूमिभागे उजाणे होत्था,तत्थ णं चंपाए नयरीए तओमारणा भातरो परिवसंति, तंजहा-सोमे सोमदत्ते सोमभूती अड्डा जाव रिउच्वेद ४ जाव सुपरिनिट्ठिया, तेसि णं माहणाणं तओ भारियातो होत्था, तं०-नागसिरी भूयसिरी जक्खसिरी सुकुमाल जाव तेसिणं माहणाणं इट्टाओ विपुले माणुस्सए जाव विहरति । तते णं तेर्सि माणाणं अन्नया कयाई एगयओ समुवागयाणं जाव इमेयारूवे मिहो कहासमुल्लावे समुप्पजित्था, एवं खलु देवाणुपिया! अम्हं इमे विपुले धणे जाव सावतेज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएतं सेयं खलु अम्हं देवाणु अन्नमन्नस्स गिहेसु कल्लाकल्लिं विपुलं असणं ४ उपक्खडे २ परि जमाणाणं विहरित्तए, अन्नमन्नस्स एयमढें पडिसुणेति, कल्लाकल्लिं अन्नमन्नस्स गिहेसु विपुलं असण -१६०] अथ अध्ययन- १६ “अपरकका आरभ्यते द्रौपदी-कथा, द्रौपद्या: पूर्वभवस्य वृतान्तं-नागश्री कथा ~ 394~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy