SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ आगम (०६) “ज्ञाताधर्मकथा” - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१५], ----------------- मूलं [१०५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०६], अंग सूत्र - [०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ज्ञाताधर्म कथाङ्गम्. प्रत सूत्रांक [१०५] १५नन्दीफलज्ञाता. धन्यसार्थवाहप्रवासादि सू. ॥१९४॥ seleepeces_RESS दीप अनुक्रम [१५७]] रुक्खाणं मलाणि य जाव चीसमहत्सिकद्द घोसणं पचपिगंति, तत्थ णं अत्धेगइया पुरिसा धणस्स सत्यवाहस्स एयमहूं सदहति जाव रोयति एयमटुं सदहमाणा तेसिनंदिफलाणं दूरं दरेण परिहरमाणा२ अन्नेसि रुक्खाणं मूलाणि य जाव बीसमंति, तेसि णं आवाए नो भद्दए भवति, ततो पच्छा परिणममाणा २ सुहरूवत्ताए ५ भुजो २ परिणमंति, एवामेव समणाउसो! जो अम्हं निग्गंथो वार जाव पंचस कामगुणेसु नो सजेति नो रजेति से णं इह भवे चेव बहूर्ण समणाणं ४ अचणिज्जे परलोए नो आगच्छति जाव बीतीवतिस्सति, तत्थ णं जे से अप्पेगतिया पुरिसा धण्णस्स एयमझु नो सद्दहति ३ धण्णस्स एतमढ असदहमाणा ३ जेणेव ते नंदिफला तेणेव उवागच्छति २ तेसिं नंदिफलाणं मलाणि य जाव बीसमंति तेसि णं आवाए भद्दए भवति ततो पच्छा परिणममाणा जाव ववरोति, एवामेव समणाउसो ! जो अम्हं निग्गंधो वा निग्गंधी वा पबतिए पंचसु कामगुणेसु सज्जेति ३ जाव अणुपरियहिस्सति जहा व ते पुरिसा, तते णं से धण्णे सगडीसागर्ड जोयावेति २ जेणेव अहिच्छत्ता नगरी तेणेव उवागच्छति २ अहिच्छत्ताए णयरीए वहिया अग्गुवाणे सत्यनिवेसं करेतिर सगडीसागडं मोया. वेइ, तएणं से धणे सत्थवाहे महत्धरापरिहं पाहुडं गेण्हइरबहुपुरिसेहिं सद्धिं संपरिबुडे अहिच्छत्तं नयरं मज्झमझणं अणुप्पविसह जेणेच कणगकेऊ राया तेणेव उवागच्छति, करयल जाव बद्धावेह, तं महत्थं ३ पाहडं उवणेह, तए णं से कणगकेऊ राया हद्दतुह० घण्णस्स सत्यवाहस्स तं महत्थं ३ जाव ॥१९४| ~391~
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy