SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (०६) प्रत सूत्रांक [५] + गाथा दीप अनुक्रम [१४६ -१४७] “ज्ञाताधर्मकथा” - अंगसूत्र - ६ ( मूलं + वृत्तिः ) श्रुतस्कन्धः [१] ------- अध्ययनं [१३]. मुनि दीपरत्नसागरेण संकलित ..... . आगमसूत्र [०६], अंग सूत्र [०६ ] ज्ञाताधर्म कथाङ्गम्. ॥१८२॥ उवसामेत्त तस्स णं दे० ! मणियारे बिउलं अत्यसंपदाणं दूलयतित्तिकट्टु दोपि तचंपि घोसणं घोसे २ पञ्चपिह, तेवि तहेव पचप्पिणंति, तते पणं रायगिहे इमेयारूवं घोसणं सोचा णिसम्म बहवे बेजा य वेजपुत्ता य जाव कुसलपुत्ता य सत्यकोस हत्थगया य कोसगपायहत्थगया य सिलि याहत्थगया य गुलिया० य ओसह मेसज हत्थगया व सएहिं २ गिहिंतो निक्खमति २ रायगिहं मज्झंमज्झेणं जेणेव णंदस्स मणियारसेहिस्स गिहे तेणेच उवा० २ णंदस्स सरीरं पासंति, तेसिं रोयायंकाणं णियाणं पुच्छंति णंदस्स मणियार० बहूर्हि उचलणेहि य उधट्टणेहि य सिणेहपाणेहि य चमणेहिय विरेयणेहि सेयणेहिय अवदहहि य अवण्हाणेहि य अणुवासणेहि य वत्धिकम्मेहि य निरूहेहि य सिरावेहेहि य तच्छणाहि य पच्छणाहि य सिरावेढेहि य तप्पणाहि य पुढवाएहि य छल्लीहि य बल्लीहि य मूलेहि यकदेहि य पत्तेहि य पुष्फेहि य फलेहि य वीएहि य सिलियाहि य गुलियाहि य ओसहेहि य सज्जेहि य इच्छति तेसिं सोलसण्डं रोयायंकाणं एगमवि रोयायकं उवसामित्तए, नो चेव णं संचाएति उवसामेतर, तते णं ते बहवे वेज्जा य ६ जाहे नो संचाएंति तेसिं सोलसण्डं रोगाणं एगमवि रोगा० उव० ताहे संता तंता जाव पडिगया । तते णं नंदे तेहिं सोलसेहिं रोपायंकेहिं अभिभूते समाणे णंदापोक्खरणीए मुछिए ४ तिरिक्खजोणिएहिं निवैद्वाउते बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किया नंदाए पोखरणीए दहुरीए कुच्छिसि ददुरत्ताए उबवने । तए णं णंदे दहुरे गन्भाओ विणिम्मुके For Pass Use Only मूलं [ ९५] + गाथा " ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 365~ १३ दर्दुर ज्ञातान्नन्दस्य रोगोत्पादृमृतिदर्दुरस्वदेवत्वा ४ दि. सु. ९५ ॥ १८१ ॥ nar *** अत्र मूल - संपादने सूत्रक्रमांकने एक: मुद्रण-दोषः वर्तते सूत्र ९४ स्थाने सूत्र ९५ मुद्रितं (सूत्र - ९४ क्रम भूल गये है और सूत्र ९५ लिख दिया है) दर्दुरकदेवस्य पूर्वभव - नन्द-मणिकारश्रेष्ठिनः कथा एवं नन्दस्य मृत्युः, दर्दुरकत्वेन नन्दस्य उत्पत्तिः
SR No.004106
Book TitleAagam 06 GYATA DHARM KATHA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages512
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size109 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy